MANTRA NUMBER: Mantra 3 of Sukta 176 of Mandal 1 of Rig Veda Mantra 3 of Varga 19 of Adhyaya 4 of Ashtak 2 of Rig Veda Mantra 105 of Anuvaak 23 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- अगस्त्यो मैत्रावरुणिः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- विराडनुष्टुप् स्वर: (Swar) :- गान्धारः
THE MANTRA
The Mantra with meters (Sanskrit) यस्य॒ विश्वा॑नि॒ हस्त॑यो॒: पञ्च॑ क्षिती॒नां वसु॑ । स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥
The Mantra without meters (Sanskrit) यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥
The Mantra's transliteration in English yasya viśvāni hastayoḥ pañca kṣitīnāṁ vasu | spāśayasva yo asmadhrug divyevāśanir jahi ॥
The Pada Paath (Sanskrit) यस्य॑ । विश्वा॑नि । हस्त॑योः । पञ्च॑ । क्षि॒ती॒नाम् । वसु॑ । स्पा॒शय॑स्व । यः । अ॒स्म॒ऽध्रुक् । दि॒व्याऽइ॑व । अ॒शनिः॑ । ज॒हि॒ ॥
The Pada Paath - transliteration yasya | viśvāni | hastayoḥ | pañca | kṣitīnām | vasu | spāśayasva | yaḥ | asma-dhruk | divyāiva | aśaniḥ | jahi ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|