MANTRA NUMBER: Mantra 2 of Sukta 170 of Mandal 1 of Rig Veda Mantra 2 of Varga 10 of Adhyaya 4 of Ashtak 2 of Rig Veda Mantra 61 of Anuvaak 23 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- अगस्त्यो मैत्रावरुणिः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- अनुष्टुप् स्वर: (Swar) :- गान्धारः
THE MANTRA
The Mantra with meters (Sanskrit) किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभि॑: कल्पस्व साधु॒या मा न॑: स॒मर॑णे वधीः ॥
The Mantra without meters (Sanskrit) किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव । तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
The Mantra's transliteration in English kiṁ na indra jighāṁsasi bhrātaro marutas tava | tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ॥
The Pada Paath (Sanskrit) किम् । नः॒ । इ॒न्द्र॒ । जि॒घां॒स॒सि॒ । भ्रात॑रः । म॒रुतः॑ । तव॑ । तेभिः॑ । क॒ल्प॒स्व॒ । सा॒धु॒ऽया । मा । नः॒ । स॒म्ऽअर॑णे । व॒धीः॒ ॥
The Pada Paath - transliteration kim | naḥ | indra | jighāṃsasi | bhrātaraḥ | marutaḥ | tava | tebhiḥ | kalpasva | sādhu-yā | mā | naḥ | sam-araṇe | vadhīḥ ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|