MANTRA NUMBER:
Mantra 3 of Sukta
158 of Mandal 1 of Rig Veda
Mantra 3 of Varga 1
of Adhyaya 3 of Ashtak 2 of Rig Veda
Mantra 9 of Anuvaak
22 of Mandal 1 of Rig Veda
MANTRA
DEFINITIONS:
ऋषि: (Rishi)
:- दीर्घतमा औचथ्यः
देवता (Devataa) :- अश्विनौ
छन्द: (Chhand) :- भुरिक्पङ्क्ति
स्वर: (Swar) :- पञ्चमः
THE MANTRA
The Mantra with
meters (Sanskrit)
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः । उप॑ वा॒मव॑: शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑: ॥
The Mantra
without meters (Sanskrit)
युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः । उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः
॥
The Mantra's
transliteration in English
yukto ha yad vāṁ taugryāya perur vi madhye arṇaso dhāyi pajraḥ | upa vām avaḥ śaraṇaṁ gameyaṁ śūro nājma
patayadbhir evaiḥ ॥
The Pada Paath
(Sanskrit)
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः । उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥
The Pada Paath -
transliteration
yuktaḥ | ha | yat | vām | taugryāya | peruḥ | vi | madhye | arṇasaḥ | dhāyi | pajraḥ | upa | vām | avaḥ | śaraṇam | gameyam | śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ ॥
महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
मन्त्र संख्याः
|
|
संस्कृत
|
हिन्दी
|
०१।१५८।०३
|
मन्त्रविषयः
|
पुनस्तमेव विषयमाह ।
|
फिर उसी विषय को अगले मन्त्र में कहा है ।
|
|
पदार्थः
|
(युक्तः) (ह) खलु (यत्) यः (वाम्) युवयोः (तौग्र्याय) बलेषु साधवे
(पेरुः) पाता (वि) (मध्ये) (अर्णसः) उदकस्य (धायि) ध्रियते (पज्रः) बलिष्ठः (उप)
(वाम्) युवयोः (अवः) रक्षणादिकम् (शरणम्) आश्रयम् (गमेयम्) प्राप्नुयाम् (शूरः) विक्रान्तः
(न) इव (अज्म) बलम् (पतयद्भिः) इतस्ततो धावयद्भिः (एवैः) प्रापकैः ॥३॥
|
हे सभाशालाधीशो ! (वाम्) तुम दोनों का (यत्) जो (तौग्र्याय) बलों में
उत्तम बल उसके लिये (युक्तः) युक्त (पेरुः) सबों की पालना करनेवाला (पज्रः) बलवान्
मैं (अर्णसः) जल के (मध्ये) बीच (वि, धायि) विधान किया जाता हूँ अर्थात् जल सम्बन्धी
काम के लिये युक्त किया जाता हूँ तथा (अज्म) बल को (शूरः) शूर जैसे (न) वैसे (पतयद्भिः)
इधर-उधर दौड़ते हुए (एवैः) पदार्थों की प्राप्ति करानेवालों के साथ (वाम्) तुम्हारे
(अवः) रक्षा आदि काम को और (शरणम्) आश्रय को (उप, गमेयम्) निकट प्राप्त होऊँ, उस
मुझको (ह) ही तुम वृद्धि देओ ॥३॥
|
|
अन्वयः
|
हे सभाशालेशौ वां यद्यस्तौग्र्याय युक्तः पेरुः पज्रोऽहमर्णसो मध्ये
वि धायि । अज्म शूरो न पतयद्भिरेवैः सह वामवः शरणमुपगमेयं तं मां ह युवां वर्द्धयतम्
॥३॥
|
|
|
भावार्थः
|
ये जिज्ञासवः साधनोपसाधनैः सहाध्यापकानामाप्तानां विदुषामाश्रयमुपव्रजेयुस्ते
विद्वांसो जायन्ते ये च संप्रीत्या विद्या सुशिक्षा वर्द्धयन्ति तेऽत्र पूज्या भवन्ति
॥३॥
|
जो जिज्ञासु पुरुष साधन और उपसाधनों से अध्यापक आप्त विद्वानों के आश्रय
को प्राप्त हों, वे विद्वान् होते हैं और जो अच्छे प्रकार प्रीति के साथ विद्या और
अच्छी शिक्षा को बढ़ाते हैं, वे इस संसार में पूज्य होते हैं ॥३॥
|
|