MANTRA NUMBER: Mantra 3 of Sukta 148 of Mandal 1 of Rig Veda Mantra 3 of Varga 17 of Adhyaya 2 of Ashtak 2 of Rig Veda Mantra 72 of Anuvaak 21 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- दीर्घतमा औचथ्यः देवता (Devataa) :- अग्निः छन्द: (Chhand) :- निचृत्त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः । प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
The Mantra without meters (Sanskrit) नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः । प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥
The Mantra's transliteration in English nitye cin nu yaṁ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ | pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ ॥
The Pada Paath (Sanskrit) नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः । प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥
The Pada Paath - transliteration nitye | cit | nu | yam | sadane | jagṛbhre | praśasti-bhiḥ | dadhire | yajñiyāsaḥ | pra | su | nayanta | gṛbhayantaḥ | iṣṭau | aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|