MANTRA NUMBER: Mantra 4 of Sukta 146 of Mandal 1 of Rig Veda Mantra 4 of Varga 15 of Adhyaya 2 of Ashtak 2 of Rig Veda Mantra 63 of Anuvaak 21 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- दीर्घतमा औचथ्यः देवता (Devataa) :- अग्निः छन्द: (Chhand) :- निचृत्त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) धीरा॑सः प॒दं क॒वयो॑ नयन्ति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यम् । सिषा॑सन्त॒: पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
The Mantra without meters (Sanskrit) धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥
The Mantra's transliteration in English dhīrāsaḥ padaṁ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam | siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn ||
The Pada Paath (Sanskrit) धीरा॑सः । प॒दम् । क॒वयः॑ । न॒य॒न्ति॒ । नाना॑ । हृ॒दा । रक्ष॑माणाः । अ॒जु॒र्यम् । सिसा॑सन्तः । परि॑ । अ॒प॒श्य॒न्त॒ । सिन्धु॑म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः॑ । नॄन् ॥
The Pada Paath - transliteration dhīrāsaḥ | padam | kavayaḥ | nayanti | nānā | hṛdā | rakṣamāṇāḥ | ajuryam | sisāsantaḥ | pari | apaśyanta | sindhum | āviḥ | ebhyaḥ | abhavat | sūryaḥ | nṝn || महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|