MANTRA NUMBER: Mantra 4 of Sukta 128 of Mandal 1 of Rig Veda Mantra 4 of Varga 14 of Adhyaya 1 of Ashtak 2 of Rig Veda Mantra 15 of Anuvaak 19 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- परुच्छेपो दैवोदासिः देवता (Devataa) :- अग्निः छन्द: (Chhand) :- विराडत्यष्टिः स्वर: (Swar) :- गान्धारः
THE MANTRA
The Mantra with meters (Sanskrit) स सु॒क्रतु॑: पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति । क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे । यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥
The Mantra without meters (Sanskrit) स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
The Mantra's transliteration in English sa sukratuḥ purohito dame-dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati | kratvā vedhā iṣūyate viśvā jātāni paspaśe | yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata ॥
The Pada Paath (Sanskrit) सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः॑ । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ । यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥
The Pada Paath - transliteration saḥ | su-kratuḥ | puraḥ-hitaḥ | dame--dame | agniḥ | yajñasya | adhvarasya | cetati | kratvā | yajñasya | cetati | kratvā | vedhāḥ | iṣu-yate | viśvā | jātāni | paspaśe | yataḥ | ghṛta-śrīḥ | atithiḥ | ajāyata | vahniḥ | vedhāḥ | ajāyata ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|