Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 110

ततं मे अपस्तदु तायते पुनः सवादिष्ठा धीतिरुचथाय शस्यते | 
अयं समुद्र इह विश्वदेव्यः सवाहाक्र्तस्य समु तर्प्णुत रभवः || 
आभोगयं पर यदिछन्त ऐतनापाकाः पराञ्चो मम के चिदापयः | 
सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गर्हम || 
तत सविता वो.अम्र्तत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन | 
तयं चिच्चमसमसुरस्य भक्षणमेकं सन्तमक्र्णुता चतुर्वयम || 
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अम्र्तत्वमानशुः | 
सौधन्वना रभवः सूरचक्षसः संवत्सरे समप्र्च्यन्त धीतिभिः || 
कषेत्रमिव वि ममुस्तेजनेनमेकं पात्रं रभवो जेहमानम | 
उपस्तुता उपमं नाधमाना अमर्त्येषु शरव इछमानाः || 
आ मनीषामन्तरिक्षस्य नर्भ्यः सरुचेव घर्तं जुहवाम विद्मना | 
तरणित्वा ये पितुरस्य सश्चिर रभवो वाजमरुहन दिवो रजः || 
रभुर्न इन्द्रः शवसा नवीयान रभुर्वाजेभिर्वसुभिर्वसुर्ददिः | 
युष्माकं देवा अवसाहनि परिये.अभि तिष्ठेमप्र्त्सुतीरसुन्वताम || 
निश्चर्मण रभवो गामपिंशत सं वत्सेनास्र्जता मातरं पुनः | 
सौधन्वनासः सवपस्यया नरो जिव्री युवाना पितराक्र्णोतन || 
वाजेभिर्नो वाजसातावविड्ढ्य रभुमानिन्द्र चित्रमा दर्षि राधः | 
तन नो ... ||
tataṃ me apastadu tāyate punaḥ svādiṣṭhā dhītirucathāya śasyate | 
ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya samu tṛpṇuta ṛbhavaḥ || 
ābhoghayaṃ pra yadichanta aitanāpākāḥ prāñco mama ke cidāpayaḥ | 
saudhanvanāsaścaritasya bhūmanāghachata saviturdāśuṣo ghṛham || 
tat savitā vo.amṛtatvāmāsuvadaghohyaṃ yacchravayanta aitana | 
tyaṃ ciccamasamasurasya bhakṣaṇamekaṃ santamakṛṇutā caturvayam || 
viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ | 
saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare samapṛcyanta dhītibhiḥ || 
kṣetramiva vi mamustejanenamekaṃ pātraṃ ṛbhavo jehamānam | 
upastutā upamaṃ nādhamānā amartyeṣu śrava ichamānāḥ || 
ā manīṣāmantarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā | 
taraṇitvā ye piturasya saścira ṛbhavo vājamaruhan divo rajaḥ || 
ṛbhurna indraḥ śavasā navīyān ṛbhurvājebhirvasubhirvasurdadiḥ | 
yuṣmākaṃ devā avasāhani priye.abhi tiṣṭhemapṛtsutīrasunvatām || 
niścarmaṇa ṛbhavo ghāmapiṃśata saṃ vatsenāsṛjatā mātaraṃ punaḥ | 
saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana || 
vājebhirno vājasātāvaviḍḍhy ṛbhumānindra citramā darṣi rādhaḥ | 
tan no ... ||