Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 109

वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान | 
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम || 
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात | 
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम || 
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः | 
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे || 
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति | 
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु || 
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये | 
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य || 
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च | 
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या || 
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः | 
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन || 
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु | 
तन नो ... ||
vi hyakhyaṃ manasā vasya ichannindrāghnī jñāsa uta vā sajātān | 
nānyā yuvat pramatirasti mahyaṃ sa vāṃ dhiyaṃ vājayantīmatakṣam || 
aśravaṃ hi bhūridāvattarā vāṃ vijāmāturuta vā ghā syālāt | 
athā somasya prayatī yuvabhyāmindrāghnī stomaṃ janayāmi navyam || 
mā chedma raśmīnriti nādhamānāḥ pitṝṇāṃ śaktīranuyachamānāḥ | 
indrāghnibhyāṃ kaṃ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe || 
yuvābhyāṃ devī dhiṣaṇā madāyendrāghnī somamuśatī sunoti | 
tāvaśvinā bhadrahastā supāṇī ā dhāvataṃ madhunā pṛṅktamapsu || 
yuvāmindrāghnī vasuno vibhāghe tavastamā śuśrava vṛtrahatye | 
tāvāsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya || 
pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca | 
pra sindhubhyaḥ pra ghiribhyo mahitvā prendrāghnī viśvā bhuvanātyanyā || 
ā bharataṃ śikṣataṃ vajrabāhū asmānindrāghnī avataṃ śacībhiḥ | 
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan || 
purandarā śikṣataṃ vajrahastāsmānindrāghnī avataṃ bhareṣu | 
tan no ... ||