वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान | नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम || अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात | अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम || मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः | इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे || युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति | तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु || युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये | तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य || पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च | पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या || आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः | इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन || पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु | तन नो ... || vi hyakhyaṃ manasā vasya ichannindrāghnī jñāsa uta vā sajātān | nānyā yuvat pramatirasti mahyaṃ sa vāṃ dhiyaṃ vājayantīmatakṣam || aśravaṃ hi bhūridāvattarā vāṃ vijāmāturuta vā ghā syālāt | athā somasya prayatī yuvabhyāmindrāghnī stomaṃ janayāmi navyam || mā chedma raśmīnriti nādhamānāḥ pitṝṇāṃ śaktīranuyachamānāḥ | indrāghnibhyāṃ kaṃ vṛṣaṇo madanti tā hyadrī dhiṣaṇāyā upasthe || yuvābhyāṃ devī dhiṣaṇā madāyendrāghnī somamuśatī sunoti | tāvaśvinā bhadrahastā supāṇī ā dhāvataṃ madhunā pṛṅktamapsu || yuvāmindrāghnī vasuno vibhāghe tavastamā śuśrava vṛtrahatye | tāvāsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya || pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaśca | pra sindhubhyaḥ pra ghiribhyo mahitvā prendrāghnī viśvā bhuvanātyanyā || ā bharataṃ śikṣataṃ vajrabāhū asmānindrāghnī avataṃ śacībhiḥ | ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan || purandarā śikṣataṃ vajrahastāsmānindrāghnī avataṃ bhareṣu | tan no ... || |