Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 108

य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे | 
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य || 
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम | 
तावानयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम || 
चक्राथे हि सध्र्यं नाम भद्रं सध्रीचीना वर्त्रहणाुत सथः | 
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वर्ष्णः सोमस्य वर्षणा वर्षेथाम || 
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा | 
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम || 
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वर्ष्ण्यानि | 
या वां परत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य || 
यदब्रवं परथमं वां वर्णानो.अयं सोमो असुरैर्नो विहव्यः | 
तां सत्यां शरद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य || 
यदिन्द्राग्नी मदथः सवे दुरोणे यद बरह्मणि राजनि वायजत्रा | 
अतः परि वर्षणावा हि यातमथा सोमस्य पिबतं सुतस्य || 
यदिन्द्राग्नी यदुषु तुर्वशेषु यद दरुह्युष्वनुषु पूरुषु सथः | 
अतः ... || 
यदिन्द्राग्नी अवमस्यां पर्थिव्यां मध्यमस्यां परमस्यामुत सथः | 
अतः ... || 
यदिन्द्राग्नी परमस्यां पर्थिव्यां मध्यमस्यामवमस्यामुत सथः | 
अतः ... || 
यदिन्द्राग्नी दिवि षठो यत पर्थिव्यां यत पर्वतेष्वोषधीष्वप्सु | 
अतः ... || 
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः सवधया मादयेथे | 
अतः ... || 
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानि | 
तन नो ... ||
ya indrāghnī citratamo ratho vāmabhi viśvāni bhuvanāni caṣṭe | 
tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya || 
yāvadidaṃ bhuvanaṃ viśvamastyuruvyacā varimatā ghabhīram | 
tāvānayaṃ pātave somo astvaramindrāghnī manase yuvabhyām || 
cakrāthe hi sadhryaṃ nāma bhadraṃ sadhrīcīnā vṛtrahaṇāuta sthaḥ | 
tāvindrāghnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām || 
samiddheṣvaghniṣvānajānā yatasrucā barhiru tistirāṇā | 
tīvraiḥ somaiḥ pariṣiktebhirarvāghendrāghnī saumanasāya yātam || 
yānīndrāghnī cakrathurvīryāṇi yāni rūpāṇyuta vṛṣṇyāni | 
yā vāṃ pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya || 
yadabravaṃ prathamaṃ vāṃ vṛṇāno.ayaṃ somo asurairno vihavyaḥ | 
tāṃ satyāṃ śraddhāmabhyā hi yātamathā somasya pibataṃ sutasya || 
yadindrāghnī madathaḥ sve duroṇe yad brahmaṇi rājani vāyajatrā | 
ataḥ pari vṛṣaṇāvā hi yātamathā somasya pibataṃ sutasya || 
yadindrāghnī yaduṣu turvaśeṣu yad druhyuṣvanuṣu pūruṣu sthaḥ | 
ataḥ ... || 
yadindrāghnī avamasyāṃ pṛthivyāṃ madhyamasyāṃ paramasyāmuta sthaḥ | 
ataḥ ... || 
yadindrāghnī paramasyāṃ pṛthivyāṃ madhyamasyāmavamasyāmuta sthaḥ | 
ataḥ ... || 
yadindrāghnī divi ṣṭho yat pṛthivyāṃ yat parvateṣvoṣadhīṣvapsu | 
ataḥ ... || 
yadindrāghnī uditā sūryasya madhye divaḥ svadhayā mādayethe | 
ataḥ ... || 
evendrāghnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayatandhanāni | 
tan no ... ||

Next: Hymn 1