Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 107

यज्ञो देवानां परत्येति सुम्नमादित्यासो भवता मर्ळयन्तः | 
आ वो.अर्वाची सुमतिर्वव्र्त्यादंहोश्चिद या वरिवोवित्तरासत || 
उप नो देवा अवसा गमन्त्वङगिरसां सामभिः सतूयमानाः | 
इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत || 
तन न इन्द्रस्तद वरुणस्तदग्निस्तदर्यमा तत सविताचनो धात | 
तन नो ... ||
yajño devānāṃ pratyeti sumnamādityāso bhavatā mṛḷayantaḥ | 
ā vo.arvācī sumatirvavṛtyādaṃhościd yā varivovittarāsat || 
upa no devā avasā ghamantvaṅghirasāṃ sāmabhiḥ stūyamānāḥ | 
indra indriyairmaruto marudbhirādityairno aditiḥ śarma yaṃsat || 
tan na indrastad varuṇastadaghnistadaryamā tat savitācano dhāt | 
tan no ... ||