Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 106

इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे | 
रथं न दुर्गाद वसवः सुदानवो विश्वस्मान नोंहसो निष पिपर्तन || 
त आदित्या आ गता सर्वतातये भूत देवा वर्त्रतूर्येषु शम्भुवः | 
रथं ... || 
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रताव्र्धा | 
रथं ... || 
नराशंसं वाजिनं वाजयन्निह कषयद्वीरं पूषणं सुम्नैरीमहे | 
रथं ... || 
बर्हस्पते सदमिन नः सुगं कर्धि शं योर्यत ते मनुर्हितं तदीमहे | 
रथं ... || 
इन्द्रं कुत्सो वर्त्रहणं शचीपतिं काटे निबाळ्ह रषिरह्वदूतये | 
रथं ... || 
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता तरायतामप्रयुछन | 
तन नो ... ||
indraṃ mitraṃ varuṇamaghnimūtaye mārutaṃ śardho aditiṃhavāmahe | 
rathaṃ na durghād vasavaḥ sudānavo viśvasmān noaṃhaso niṣ pipartana || 
ta ādityā ā ghatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ | 
rathaṃ ... || 
avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā | 
rathaṃ ... || 
narāśaṃsaṃ vājinaṃ vājayanniha kṣayadvīraṃ pūṣaṇaṃ sumnairīmahe | 
rathaṃ ... || 
bṛhaspate sadamin naḥ sughaṃ kṛdhi śaṃ yoryat te manurhitaṃ tadīmahe | 
rathaṃ ... || 
indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣirahvadūtaye | 
rathaṃ ... || 
devairno devyaditirni pātu devastrātā trāyatāmaprayuchan | 
tan no ... ||