इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे | रथं न दुर्गाद वसवः सुदानवो विश्वस्मान नोंहसो निष पिपर्तन || त आदित्या आ गता सर्वतातये भूत देवा वर्त्रतूर्येषु शम्भुवः | रथं ... || अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रताव्र्धा | रथं ... || नराशंसं वाजिनं वाजयन्निह कषयद्वीरं पूषणं सुम्नैरीमहे | रथं ... || बर्हस्पते सदमिन नः सुगं कर्धि शं योर्यत ते मनुर्हितं तदीमहे | रथं ... || इन्द्रं कुत्सो वर्त्रहणं शचीपतिं काटे निबाळ्ह रषिरह्वदूतये | रथं ... || देवैर्नो देव्यदितिर्नि पातु देवस्त्राता तरायतामप्रयुछन | तन नो ... || indraṃ mitraṃ varuṇamaghnimūtaye mārutaṃ śardho aditiṃhavāmahe | rathaṃ na durghād vasavaḥ sudānavo viśvasmān noaṃhaso niṣ pipartana || ta ādityā ā ghatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ | rathaṃ ... || avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā | rathaṃ ... || narāśaṃsaṃ vājinaṃ vājayanniha kṣayadvīraṃ pūṣaṇaṃ sumnairīmahe | rathaṃ ... || bṛhaspate sadamin naḥ sughaṃ kṛdhi śaṃ yoryat te manurhitaṃ tadīmahe | rathaṃ ... || indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣirahvadūtaye | rathaṃ ... || devairno devyaditirni pātu devastrātā trāyatāmaprayuchan | tan no ... || |