चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि | न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी || अर्थमिद वा उ अर्थिन आ जाया युवते पतिम | तुञ्जाते वर्ष्ण्यं पयः परिदाय रसं दुहे वित्तम... || मो षु देव अदः सवरव पादि दिवस परि | मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम... || यज्ञं पर्छाम्यवमं स तद दूतो वि वोचति | कव रतं पूर्व्यं गतं कस्तद बिभर्ति नूतनो वि... || अमी ये देवा सथन तरिष्वा रोचने दिवः | कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि... || कद व रतस्य धर्णसि कद वरुणस्य चक्षणम | कदर्यम्णो महस पथाति करामेम दूढ्यो वि... || अहम सो अस्मि यः पुरा सुते वदामि कानि चित | तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि... || सं मा तपन्त्यभितः सपत्नीरिव पर्शवः | मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो वि... || अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता | तरितस्तद वेदाप्त्यः स जामित्वाय रेभति वि... || अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः | देवत्रा नु परवाच्यं सध्रीचीना नि वाव्र्तुर्वि... || सुपर्णा एत आसते मध्य आरोधने दिवः | ते सेधन्ति पथो वर्कं तरन्तं यह्वतीरपो वि... || नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम | रतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... || अग्ने तव तयदुक्थ्यं देवेष्वस्त्याप्यम | स नः सत्तो मनुष्वदा देवान यक्षि विदुष्टरो वि... || सत्तो होता मनुष्वदा देवानछा विदुष्टरः | अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... || बरह्मा कर्णोति वरुणो गातुविदं तमीमहे | वयूर्णोति हर्दा मतिं नव्यो जायतां रतं वि... || असौ यः पन्था आदित्यो दिवि परवाच्यं कर्तः | न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... || तरितः कूपे.अवहितो देवान हवत ऊतये | तच्छुश्राव बर्हस्पतिः कर्ण्वन्नंहूरणादुरु वि... || अरुणो मा सक्र्द वर्कः पथा यन्तं ददर्श हि | उज्जिहीते निचाय्या तष्टेव पर्ष्ट्यामयी वि... || एनाङगूषेण वयमिन्द्रवन्तो.अभि षयाम वर्जने सर्ववीराः | तन नो ... || candramā apsvantarā suparṇo dhāvate divi | na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī || arthamid vā u arthina ā jāyā yuvate patim | tuñjāte vṛṣṇyaṃ payaḥ paridāya rasaṃ duhe vittam... || mo ṣu deva adaḥ svarava pādi divas pari | mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam... || yajñaṃ pṛchāmyavamaṃ sa tad dūto vi vocati | kva ṛtaṃ pūrvyaṃ ghataṃ kastad bibharti nūtano vi... || amī ye devā sthana triṣvā rocane divaḥ | kad va ṛtaṃ kadanṛtaṃ kva pratnā va āhutirvi... || kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam | kadaryamṇo mahas pathāti krāmema dūḍhyo vi... || aham so asmi yaḥ purā sute vadāmi kāni cit | taṃ mā vyantyādhyo vṛko na tṛṣṇajaṃ mṛghaṃ vi... || saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ | mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vi... || amī ye sapta raśmayastatrā me nābhirātatā | tritastad vedāptyaḥ sa jāmitvāya rebhati vi... || amī ye pañcokṣaṇo madhye tasthurmaho divaḥ | devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛturvi... || suparṇā eta āsate madhya ārodhane divaḥ | te sedhanti patho vṛkaṃ tarantaṃ yahvatīrapo vi... || navyaṃ tadukthyaṃ hitaṃ devāsaḥ supravācanam | ṛtamarṣanti sindhavaḥ satyaṃ tātāna sūryo vi... || aghne tava tyadukthyaṃ deveṣvastyāpyam | sa naḥ satto manuṣvadā devān yakṣi viduṣṭaro vi... || satto hotā manuṣvadā devānachā viduṣṭaraḥ | aghnirhavyā suṣūdati devo deveṣu medhiro vi... || brahmā kṛṇoti varuṇo ghātuvidaṃ tamīmahe | vyūrṇoti hṛdā matiṃ navyo jāyatāṃ ṛtaṃ vi... || asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ | na sa devā atikrame taṃ martāso na paśyatha vi... || tritaḥ kūpe.avahito devān havata ūtaye | tacchuśrāva bṛhaspatiḥ kṛṇvannaṃhūraṇāduru vi... || aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi | ujjihīte nicāyyā taṣṭeva pṛṣṭyāmayī vi... || enāṅghūṣeṇa vayamindravanto.abhi ṣyāma vṛjane sarvavīrāḥ | tan no ... || |
sukta 105
Subpages (19):
Mantra Rig 01.105.001
Mantra Rig 01.105.002
Mantra Rig 01.105.003
Mantra Rig 01.105.004
Mantra Rig 01.105.005
Mantra Rig 01.105.006
Mantra Rig 01.105.007
Mantra Rig 01.105.008
Mantra Rig 01.105.009
Mantra Rig 01.105.010
Mantra Rig 01.105.011
Mantra Rig 01.105.012
Mantra Rig 01.105.013
Mantra Rig 01.105.014
Mantra Rig 01.105.015
Mantra Rig 01.105.016
Mantra Rig 01.105.017
Mantra Rig 01.105.018
Mantra Rig 01.105.019
Comments