Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 105

चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि | 
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी || 
अर्थमिद वा उ अर्थिन आ जाया युवते पतिम | 
तुञ्जाते वर्ष्ण्यं पयः परिदाय रसं दुहे वित्तम... || 
मो षु देव अदः सवरव पादि दिवस परि | 
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम... || 
यज्ञं पर्छाम्यवमं स तद दूतो वि वोचति | 
कव रतं पूर्व्यं गतं कस्तद बिभर्ति नूतनो वि... || 
अमी ये देवा सथन तरिष्वा रोचने दिवः | 
कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि... || 
कद व रतस्य धर्णसि कद वरुणस्य चक्षणम | 
कदर्यम्णो महस पथाति करामेम दूढ्यो वि... || 
अहम सो अस्मि यः पुरा सुते वदामि कानि चित | 
तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि... || 
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः | 
मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो वि... || 
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता | 
तरितस्तद वेदाप्त्यः स जामित्वाय रेभति वि... || 
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः | 
देवत्रा नु परवाच्यं सध्रीचीना नि वाव्र्तुर्वि... || 
सुपर्णा एत आसते मध्य आरोधने दिवः | 
ते सेधन्ति पथो वर्कं तरन्तं यह्वतीरपो वि... || 
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम | 
रतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... || 
अग्ने तव तयदुक्थ्यं देवेष्वस्त्याप्यम | 
स नः सत्तो मनुष्वदा देवान यक्षि विदुष्टरो वि... || 
सत्तो होता मनुष्वदा देवानछा विदुष्टरः | 
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... || 
बरह्मा कर्णोति वरुणो गातुविदं तमीमहे | 
वयूर्णोति हर्दा मतिं नव्यो जायतां रतं वि... || 
असौ यः पन्था आदित्यो दिवि परवाच्यं कर्तः | 
न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... || 
तरितः कूपे.अवहितो देवान हवत ऊतये | 
तच्छुश्राव बर्हस्पतिः कर्ण्वन्नंहूरणादुरु वि... || 
अरुणो मा सक्र्द वर्कः पथा यन्तं ददर्श हि | 
उज्जिहीते निचाय्या तष्टेव पर्ष्ट्यामयी वि... || 
एनाङगूषेण वयमिन्द्रवन्तो.अभि षयाम वर्जने सर्ववीराः | 
तन नो ... ||
candramā apsvantarā suparṇo dhāvate divi | 
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī || 
arthamid vā u arthina ā jāyā yuvate patim | 
tuñjāte vṛṣṇyaṃ payaḥ paridāya rasaṃ duhe vittam... || 
mo ṣu deva adaḥ svarava pādi divas pari | 
mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam... || 
yajñaṃ pṛchāmyavamaṃ sa tad dūto vi vocati | 
kva ṛtaṃ pūrvyaṃ ghataṃ kastad bibharti nūtano vi... || 
amī ye devā sthana triṣvā rocane divaḥ | 
kad va ṛtaṃ kadanṛtaṃ kva pratnā va āhutirvi... || 
kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam | 
kadaryamṇo mahas pathāti krāmema dūḍhyo vi... || 
aham so asmi yaḥ purā sute vadāmi kāni cit | 
taṃ mā vyantyādhyo vṛko na tṛṣṇajaṃ mṛghaṃ vi... || 
saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ | 
mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vi... || 
amī ye sapta raśmayastatrā me nābhirātatā | 
tritastad vedāptyaḥ sa jāmitvāya rebhati vi... || 
amī ye pañcokṣaṇo madhye tasthurmaho divaḥ | 
devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛturvi... || 
suparṇā eta āsate madhya ārodhane divaḥ | 
te sedhanti patho vṛkaṃ tarantaṃ yahvatīrapo vi... || 
navyaṃ tadukthyaṃ hitaṃ devāsaḥ supravācanam | 
ṛtamarṣanti sindhavaḥ satyaṃ tātāna sūryo vi... || 
aghne tava tyadukthyaṃ deveṣvastyāpyam | 
sa naḥ satto manuṣvadā devān yakṣi viduṣṭaro vi... || 
satto hotā manuṣvadā devānachā viduṣṭaraḥ | 
aghnirhavyā suṣūdati devo deveṣu medhiro vi... || 
brahmā kṛṇoti varuṇo ghātuvidaṃ tamīmahe | 
vyūrṇoti hṛdā matiṃ navyo jāyatāṃ ṛtaṃ vi... || 
asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ | 
na sa devā atikrame taṃ martāso na paśyatha vi... || 
tritaḥ kūpe.avahito devān havata ūtaye | 
tacchuśrāva bṛhaspatiḥ kṛṇvannaṃhūraṇāduru vi... || 
aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi | 
ujjihīte nicāyyā taṣṭeva pṛṣṭyāmayī vi... || 
enāṅghūṣeṇa vayamindravanto.abhi ṣyāma vṛjane sarvavīrāḥ | 
tan no ... ||