Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 104

योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा | 
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे || 
ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात | 
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम || 
अव तमन भरते केतवेदा अव तमना भरते फेनमुदन | 
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः || 
युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः | 
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते || 
परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात | 
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः || 
स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे | 
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय || 
अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय | 
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः || 
मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः | 
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि || 
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय | 
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ||
yoniṣ ṭa indra niṣade akāri tamā ni ṣīda svāno nārvā | 
vimucya vayo.avasāyāśvān doṣā vastorvahīyasaḥ prapitve || 
o tye nara indramūtaye ghurnū cit tān sadyo adhvano jaghamyāt | 
devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam || 
ava tmana bharate ketavedā ava tmanā bharate phenamudan | 
kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṃ pravaṇe śiphāyāḥ || 
yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ | 
añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante || 
prati yat syā nīthādarśi dasyoroko nāchā sadanaṃ jānatī ghāt | 
adha smā no maghavañcarkṛtādin mā no magheva niṣṣapī parā dāḥ || 
sa tvaṃ na indra sūrye so apsvanāghāstva ā bhaja jīvaśaṃse | 
māntarāṃ bhujamā rīriṣo naḥ śraddhitaṃ te mahata indriyāya || 
adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya | 
mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṃ dāḥ || 
mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ | 
āṇḍā mā no maghavañchakra nirbhen mā naḥ pātrā bhet sahajānuṣāṇi || 
arvāṃ ehi somakāmaṃ tvāhurayaṃ sutastasya pibā madāya | 
uruvyacā jathara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||