योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा | विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे || ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात | देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम || अव तमन भरते केतवेदा अव तमना भरते फेनमुदन | कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः || युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः | अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते || परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात | अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः || स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे | मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय || अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय | मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः || मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः | आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि || अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय | उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः || yoniṣ ṭa indra niṣade akāri tamā ni ṣīda svāno nārvā | vimucya vayo.avasāyāśvān doṣā vastorvahīyasaḥ prapitve || o tye nara indramūtaye ghurnū cit tān sadyo adhvano jaghamyāt | devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam || ava tmana bharate ketavedā ava tmanā bharate phenamudan | kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṃ pravaṇe śiphāyāḥ || yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ | añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante || prati yat syā nīthādarśi dasyoroko nāchā sadanaṃ jānatī ghāt | adha smā no maghavañcarkṛtādin mā no magheva niṣṣapī parā dāḥ || sa tvaṃ na indra sūrye so apsvanāghāstva ā bhaja jīvaśaṃse | māntarāṃ bhujamā rīriṣo naḥ śraddhitaṃ te mahata indriyāya || adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya | mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṃ dāḥ || mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ | āṇḍā mā no maghavañchakra nirbhen mā naḥ pātrā bhet sahajānuṣāṇi || arvāṃ ehi somakāmaṃ tvāhurayaṃ sutastasya pibā madāya | uruvyacā jathara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ || |