MANTRA NUMBER: Mantra 7 of Sukta 103 of Mandal 1 of Rig Veda Mantra 2 of Varga 17 of Adhyaya 7 of Ashtak 1 of Rig Veda Mantra 96 of Anuvaak 15 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- कुत्सः आङ्गिरसः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् । अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥
The Mantra without meters (Sanskrit) तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् । अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥
The Mantra's transliteration in English tad indra preva vīryaṁ cakartha yat sasantaṁ vajreṇābodhayo 'him | anu tvā patnīr hṛṣitaṁ vayaś ca viśve devāso amadann anu tvā ||
The Pada Paath (Sanskrit) तत् । इ॒न्द्र॒ । प्र । अव॑ । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॒म् । वज्रे॑ण । अबो॑धयः । अहि॑म् । अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥
The Pada Paath - transliteration tat | indra | pra | ava | vīryam | cakartha | yat | sasantam | vajreṇa | abodhayaḥ | ah im | anu | tvā | patnīḥ | hṛṣitam | vayaḥ | ca | viśve | devāsaḥ | amadan | anu | tvā || महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|