Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 103

तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम | 
कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः || 
स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज | 
अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः || 
स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः | 
विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र || 
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत | 
उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे || 
तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय | 
स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि || 
भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम | 
य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः || 
तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम | 
अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा || 
शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य | 
तन नो ... ||
tat ta indriyaṃ paramaṃ parācairadhārayanta kavayaḥ puredam | 
kṣamedamanyad divyanyadasya samī pṛcyate samaneva ketuḥ || 
sa dhārayat pṛthivīṃ paprathacca vajreṇa hatvā nirapaḥ sasarja | 
ahannahimabhinad rauhiṇaṃ vyahan vyaṃsaṃ maghavā śacībhiḥ || 
sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacarad vidāsīḥ | 
vidvān vajrin dasyave hetimasyāryaṃ saho vardhayā dyumnamindra || 
tadūcuṣe mānuṣemā yughāni kīrtenyaṃ maghavā nāma bibhrat | 
upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe || 
tadasyedaṃ paśyatā bhūri puṣṭaṃ śradindrasya dhattana vīryāya | 
sa ghā avindat so avindadaśvān sa oṣadhīḥ soapaḥ sa vanāni || 
bhurikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam | 
ya ādṛtyā paripanthīva śūro.ayajvano vibhajanneti vedaḥ || 
tadindra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo.ahim | 
anu tvā patnīrhṛṣitaṃ vayaśca viśve devāso amadannanu tvā || 
śuṣṇaṃ pipruṃ kuyavaṃ vṛtramindra yadāvadhīrvi puraḥśambarasya | 
tan no ... ||