तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम | कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः || स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज | अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः || स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः | विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र || तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत | उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे || तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय | स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि || भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम | य आद्र्त्या परिपन्थीव शूरो.अयज्वनो विभजन्नेति वेदः || तदिन्द्र परेव वीर्यं चकर्थ यत ससन्तं वज्रेणाबोधयो.अहिम | अनु तवा पत्नीर्ह्र्षितं वयश्च विश्वे देवासो अमदन्ननु तवा || शुष्णं पिप्रुं कुयवं वर्त्रमिन्द्र यदावधीर्वि पुरःशम्बरस्य | तन नो ... || tat ta indriyaṃ paramaṃ parācairadhārayanta kavayaḥ puredam | kṣamedamanyad divyanyadasya samī pṛcyate samaneva ketuḥ || sa dhārayat pṛthivīṃ paprathacca vajreṇa hatvā nirapaḥ sasarja | ahannahimabhinad rauhiṇaṃ vyahan vyaṃsaṃ maghavā śacībhiḥ || sa jātūbharmā śraddadhāna ojaḥ puro vibhindannacarad vidāsīḥ | vidvān vajrin dasyave hetimasyāryaṃ saho vardhayā dyumnamindra || tadūcuṣe mānuṣemā yughāni kīrtenyaṃ maghavā nāma bibhrat | upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe || tadasyedaṃ paśyatā bhūri puṣṭaṃ śradindrasya dhattana vīryāya | sa ghā avindat so avindadaśvān sa oṣadhīḥ soapaḥ sa vanāni || bhurikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam | ya ādṛtyā paripanthīva śūro.ayajvano vibhajanneti vedaḥ || tadindra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo.ahim | anu tvā patnīrhṛṣitaṃ vayaśca viśve devāso amadannanu tvā || śuṣṇaṃ pipruṃ kuyavaṃ vṛtramindra yadāvadhīrvi puraḥśambarasya | tan no ... || |