Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 102

इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे | 
तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु || 
अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः | 
अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम || 
तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे | 
आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः || 
वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे | 
अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज || 
नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः | 
अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव || 
गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः | 
अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः || 
उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः | 
अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर || 
तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना | 
अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि || 
तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः | 
सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः || 
तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च | 
तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय || 
विश्वाहेन्द्रो ... ||
imāṃ te dhiyaṃ pra bhare maho mahīmasya stotre dhiṣaṇāyat ta ānaje | 
tamutsave ca prasave ca sāsahimindraṃ devāsaḥ śavasāmadannanu || 
asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ | 
asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam || 
taṃ smā rathaṃ maghavannprāva sātaye jaitraṃ yaṃ te anumadāma saṃghame | 
ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yacha naḥ || 
vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudavā bhare-bhare | 
asmabhyamindra varivaḥ sughaṃ kṛdhi pra śatrūṇāṃmaghavan vṛṣṇyā ruja || 
nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ | 
asmākaṃ smā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava || 
ghojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṃkaraḥ | 
akalpa indraḥ pratimānamojasāthā janā vihvayante siṣāsavaḥ || 
ut te śatān maghavannucca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ | 
amātraṃ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase purandara || 
triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā | 
atīdaṃ viśvaṃ bhuvanaṃ vavakṣithāśatrurindrajanuṣā sanādasi || 
tvāṃ deveṣu prathamaṃ havāmahe tvaṃ babhūtha pṛtanāsu sāsahiḥ | 
semaṃ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṃ puraḥ || 
tvaṃ jighetha na dhanā rurodhithārbheṣvājā maghavan mahatsu ca | 
tvāmughramavase saṃ śiśīmasyathā na indra havaneṣu codaya || 
viśvāhendro ... ||