इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे | तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु || अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः | अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम || तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे | आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः || वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे | अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज || नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः | अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव || गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः | अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः || उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः | अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर || तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना | अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि || तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः | सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः || तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च | तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय || विश्वाहेन्द्रो ... || imāṃ te dhiyaṃ pra bhare maho mahīmasya stotre dhiṣaṇāyat ta ānaje | tamutsave ca prasave ca sāsahimindraṃ devāsaḥ śavasāmadannanu || asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ | asme sūryācandramasābhicakṣe śraddhe kamindra carato vitarturam || taṃ smā rathaṃ maghavannprāva sātaye jaitraṃ yaṃ te anumadāma saṃghame | ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yacha naḥ || vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudavā bhare-bhare | asmabhyamindra varivaḥ sughaṃ kṛdhi pra śatrūṇāṃmaghavan vṛṣṇyā ruja || nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ | asmākaṃ smā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava || ghojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṃkaraḥ | akalpa indraḥ pratimānamojasāthā janā vihvayante siṣāsavaḥ || ut te śatān maghavannucca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ | amātraṃ tvā dhiṣaṇā titviṣe mahyadhā vṛtrāṇi jighnase purandara || triviṣṭidhātu pratimānamojasastisro bhūmīrnṛpate trīṇi rocanā | atīdaṃ viśvaṃ bhuvanaṃ vavakṣithāśatrurindrajanuṣā sanādasi || tvāṃ deveṣu prathamaṃ havāmahe tvaṃ babhūtha pṛtanāsu sāsahiḥ | semaṃ naḥ kārumupamanyumudbhidamindraḥ kṛṇotu prasave rathaṃ puraḥ || tvaṃ jighetha na dhanā rurodhithārbheṣvājā maghavan mahatsu ca | tvāmughramavase saṃ śiśīmasyathā na indra havaneṣu codaya || viśvāhendro ... || |