MANTRA NUMBER:
Mantra 9 of Sukta
101 of Mandal 1 of Rig Veda
Mantra 3 of Varga
13 of Adhyaya 7 of Ashtak 1 of Rig Veda
Mantra 76 of
Anuvaak 15 of Mandal 1 of Rig Veda
MANTRA
DEFINITIONS:
ऋषि: (Rishi)
:- कुत्सः आङ्गिरसः
देवता (Devataa) :- इन्द्र:
छन्द: (Chhand) :- त्रिष्टुप्
स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with
meters (Sanskrit)
त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा॑ नियुत्व॒: सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥
The Mantra
without meters (Sanskrit)
त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः । अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥
The Mantra's
transliteration in English
tvāyendra somaṁ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ | adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva ||
The Pada Paath
(Sanskrit)
त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः
। च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ । अध॑ । नि॒ऽयु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥
The Pada Paath -
transliteration
tvāyā | indra |
somam | susuma | su-dakṣa | tvāyā | haviḥ | cakṛma | brahma-vāhaḥ | adha | ni-yutvaḥ
| sa-gaṇaḥ | marut-bhiḥ | asmin | yajñe | barhiṣi
| mādayasva ||
महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
मन्त्र संख्याः
|
|
संस्कृत
|
हिन्दी
|
०१।१०१।०९
|
मन्त्रविषयः
|
पुनस्तत्सङ्गेन किं कार्य्यं स चास्माकं यज्ञे किं कुर्यादित्युपदिश्यते
।
|
फिर उसके सङ्ग से क्या करना चाहिये और वह हम लोगों के यज्ञ में क्या
करे, यह विषय अगले मन्त्र में कहा है ।
|
|
पदार्थः
|
(त्वाया) त्वया सहिताः (इन्द्र) परमविद्यैश्वर्ययुक्त (सोमम्) ऐश्वर्यकारकं
वेदशास्त्रबोधम् (सुषुम) सुनुयाम प्राप्नुयाम । वाच्छन्दसि सर्वे विधयो भवन्तीतीडभावः
। अन्येषामपीति दीर्घश्च । (सुदक्ष) शोभनं दक्षं चातुर्य्ययुक्तं बलं यस्य तत्सम्बुद्धौ
। (त्वाया) त्वया सह संयुक्ताः (हविः) क्रियाकौशलयुक्तं कर्म (चकृम) विदध्याम । अत्राप्यन्येषामपि
दृश्यत इति दीर्घः । (ब्रह्मवाहः) अनन्तधन वेदविद्याप्रापक (अध) अथ । अत्र वर्णव्यत्ययेन
धकारो निपातस्य चेति दीर्घश्च । (नियुत्वः) समर्थ (सगणः) गणैर्विद्यार्थिनां समूहैः
सह वर्त्तमानः (मरुद्भिः) ऋत्विग्भिः सहितः (अस्मिन्) प्रत्यक्षे (यज्ञे) अध्ययनाध्यापनसत्कारप्राप्ते
व्यवहारे (बर्हिषि) अत्युत्तमे (मादयस्व) आनन्दय हर्षितो वा भव ॥९॥
|
हे (इन्द्रः) परम विद्यारूपी ऐश्वर्य से युक्त विद्वान् ! (त्वाया)
आपके साथ हुए हम लोग (सोमम्) ऐश्वर्य करनेवाले के बोध को (सुसुम) प्राप्त हों । हे
(सुदक्ष) उत्तम चतुराईयुक्त बल और (ब्रह्मवाहः) अनन्तधन तथा वेदविद्या की प्राप्ति
करानेहारे विद्वान् ! (त्वाया) आपके सहित हम लोग (हविः) क्रियाकौशलयुक्त काम का
(चकृम) विधान करें । हे (नियुत्वः) समर्थ ! (अधा) इसके अनन्तर (मरुद्भिः) ऋत्विज्
अर्थात् पढ़ानेवालों और (सगणः) अपने विद्यार्थियों के गोलों के साथ वर्त्तमान आप
(अस्मिन्) इस (बर्हिषि) अत्यन्त उत्तम (यज्ञे) पढ़ने-पढ़ाने के सत्कार से पाये हुए
व्यवहार में (मादयस्व) आनन्दित होओ और हम लोगों को आनन्दित करो ॥९॥
|
|
अन्वयः
|
हे इन्द्र त्वाया त्वया सह वर्त्तमाना वयं सोमं सुसुम । हे सुदक्ष ब्रह्मवाहस्त्वाया
त्वया सहिता वयं हविश्चकृम । हे नियुत्वोऽधाथा मरुद्भिः सहितः सगणस्त्वमस्मिन् बर्हिषि
यज्ञेऽस्मान्मादयस्व ॥९॥
|
|
|
भावार्थः
|
नहि विदुषां सङ्गेन विना कश्चित् खलु विद्यैश्वर्य्यमानन्दं च प्राप्तुं
शक्नोति तस्मात्सर्वे मनुष्या विदुषः सदा सत्कृत्यैतेभ्यो विद्यासुशिक्षाः प्राप्य
सर्वथा सत्कृता भवन्तु ॥९॥
|
विद्वानों के सङ्ग के विना निश्चय है कि कोई ऐश्वर्य्य और आनन्द को
नहीं पा सकता है, इससे नव मनुष्य विद्वानों का सदा सत्कार कर इनसे विद्या और अच्छी-अच्छी
शिक्षाओं को प्राप्त होकर सब प्रकार से सत्कार युक्त होवें ॥९॥
|
|