पर मन्दिने पितुमदर्चता वचो यः कर्ष्णगर्भा निरहन्न्र्जिश्वना | अवस्यवो वर्षणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे || यो वयंसं जाह्र्षाणेन मन्युना यः शम्बरं यो अहन पिप्रुमव्रतम | इन्द्रो यः शुष्णमशुषं नयाव्र्णं म. .. || यस्य दयावाप्र्थिवी पौंस्यं महद यस्य वरते वरुणो यस्य सूर्यः | यस्येन्द्रस्य सिन्धवः सश्चति वरतं म... || यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि सथिरः | वीळोश्चिदिन्द्रो यो असुन्वतो वधो म... || यो विश्वस्य जगतः पराणतस पतिर्यो बरह्मणे परथमो गा अविन्दत | इन्द्रो यो दस्यून्रधरानवातिरन म... || यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः | इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म... || रुद्राणामेति परदिशा विचक्षणो रुद्रेभिर्योषा तनुते पर्थु जरयः | इन्द्रं मनीषा अभ्यर्चति शरुतं म... || यद वा मरुत्वः परमे सधस्थे यद वावमे वर्जने मादयासे | अत आ याह्यध्वरं नो अछा तवाया हविश्चक्र्मा सत्यराधः || तवायेन्द्र सोमं सुषुमा सुदक्ष तवाया हविश्चक्र्मा बरह्मवाहः | अधा नियुत्वः सगणो मरुद्भिरस्मिन यज्ञे बर्हिषिमादयस्व || मादयस्व हरिभिर्ये त इन्द्र वि षयस्व शिप्रे वि सर्जस्व धेने | आ तवा सुशिप्र हरयो वहन्तूशन हव्यानि परति नो जुषस्व || मरुत्स्तोत्रस्य वर्जनस्य गोपा वयमिन्द्रेण सनुयाम वाजम | तन नो ... || pra mandine pitumadarcatā vaco yaḥ kṛṣṇagharbhā nirahannṛjiśvanā | avasyavo vṛṣaṇaṃ vajradakṣiṇaṃ marutvantaṃ sakhyāya havāmahe || yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprumavratam | indro yaḥ śuṣṇamaśuṣaṃ nyāvṛṇaṃ ma. .. || yasya dyāvāpṛthivī pauṃsyaṃ mahad yasya vrate varuṇo yasya sūryaḥ | yasyendrasya sindhavaḥ saścati vrataṃ ma... || yo aśvānāṃ yo ghavāṃ ghopatirvaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ | vīḷościdindro yo asunvato vadho ma... || yo viśvasya jaghataḥ prāṇatas patiryo brahmaṇe prathamo ghā avindat | indro yo dasyūnradharānavātiran ma... || yaḥ śūrebhirhavyo yaśca bhīrubhiryo dhāvadbhirhūyate yaśca jighyubhiḥ | indraṃ yaṃ viśvā bhuvanābhi sandadhurma... || rudrāṇāmeti pradiśā vicakṣaṇo rudrebhiryoṣā tanute pṛthu jrayaḥ | indraṃ manīṣā abhyarcati śrutaṃ ma... || yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse | ata ā yāhyadhvaraṃ no achā tvāyā haviścakṛmā satyarādhaḥ || tvāyendra somaṃ suṣumā sudakṣa tvāyā haviścakṛmā brahmavāhaḥ | adhā niyutvaḥ saghaṇo marudbhirasmin yajñe barhiṣimādayasva || mādayasva haribhirye ta indra vi ṣyasva śipre vi sṛjasva dhene | ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva || marutstotrasya vṛjanasya ghopā vayamindreṇa sanuyāma vājam | tan no ... || |