Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 101

पर मन्दिने पितुमदर्चता वचो यः कर्ष्णगर्भा निरहन्न्र्जिश्वना | 
अवस्यवो वर्षणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे || 
यो वयंसं जाह्र्षाणेन मन्युना यः शम्बरं यो अहन पिप्रुमव्रतम | 
इन्द्रो यः शुष्णमशुषं नयाव्र्णं म. .. || 
यस्य दयावाप्र्थिवी पौंस्यं महद यस्य वरते वरुणो यस्य सूर्यः | 
यस्येन्द्रस्य सिन्धवः सश्चति वरतं म... || 
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि सथिरः | 
वीळोश्चिदिन्द्रो यो असुन्वतो वधो म... || 
यो विश्वस्य जगतः पराणतस पतिर्यो बरह्मणे परथमो गा अविन्दत | 
इन्द्रो यो दस्यून्रधरानवातिरन म... || 
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः | 
इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म... || 
रुद्राणामेति परदिशा विचक्षणो रुद्रेभिर्योषा तनुते पर्थु जरयः | 
इन्द्रं मनीषा अभ्यर्चति शरुतं म... || 
यद वा मरुत्वः परमे सधस्थे यद वावमे वर्जने मादयासे | 
अत आ याह्यध्वरं नो अछा तवाया हविश्चक्र्मा सत्यराधः || 
तवायेन्द्र सोमं सुषुमा सुदक्ष तवाया हविश्चक्र्मा बरह्मवाहः | 
अधा नियुत्वः सगणो मरुद्भिरस्मिन यज्ञे बर्हिषिमादयस्व || 
मादयस्व हरिभिर्ये त इन्द्र वि षयस्व शिप्रे वि सर्जस्व धेने | 
आ तवा सुशिप्र हरयो वहन्तूशन हव्यानि परति नो जुषस्व || 
मरुत्स्तोत्रस्य वर्जनस्य गोपा वयमिन्द्रेण सनुयाम वाजम | 
तन नो ... ||
pra mandine pitumadarcatā vaco yaḥ kṛṣṇagharbhā nirahannṛjiśvanā | 
avasyavo vṛṣaṇaṃ vajradakṣiṇaṃ marutvantaṃ sakhyāya havāmahe || 
yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprumavratam | 
indro yaḥ śuṣṇamaśuṣaṃ nyāvṛṇaṃ ma. .. || 
yasya dyāvāpṛthivī pauṃsyaṃ mahad yasya vrate varuṇo yasya sūryaḥ | 
yasyendrasya sindhavaḥ saścati vrataṃ ma... || 
yo aśvānāṃ yo ghavāṃ ghopatirvaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ | 
vīḷościdindro yo asunvato vadho ma... || 
yo viśvasya jaghataḥ prāṇatas patiryo brahmaṇe prathamo ghā avindat | 
indro yo dasyūnradharānavātiran ma... || 
yaḥ śūrebhirhavyo yaśca bhīrubhiryo dhāvadbhirhūyate yaśca jighyubhiḥ | 
indraṃ yaṃ viśvā bhuvanābhi sandadhurma... || 
rudrāṇāmeti pradiśā vicakṣaṇo rudrebhiryoṣā tanute pṛthu jrayaḥ | 
indraṃ manīṣā abhyarcati śrutaṃ ma... || 
yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse | 
ata ā yāhyadhvaraṃ no achā tvāyā haviścakṛmā satyarādhaḥ || 
tvāyendra somaṃ suṣumā sudakṣa tvāyā haviścakṛmā brahmavāhaḥ | 
adhā niyutvaḥ saghaṇo marudbhirasmin yajñe barhiṣimādayasva || 
mādayasva haribhirye ta indra vi ṣyasva śipre vi sṛjasva dhene | 
ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva || 
marutstotrasya vṛjanasya ghopā vayamindreṇa sanuyāma vājam | 
tan no ... ||