Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 100

स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट | 
सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती || 
यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति | 
वर्षन्तमः सखिभिः सवेभिरेवैर्म... || 
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः | 
तरद्द्वेषाः सासहिः पौंस्येभिर्म... || 
सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन | 
रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म... || 
स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान | 
सनीळेभिः शरवस्यानि तूर्वन म... || 
स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत | 
अस्मिन्नहन सत्पतिः पुरुहूतो म... || 
तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम | 
स विश्वस्य करुणस्येश एको म... || 
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय | 
सो अन्धे चित तमसि जयोतिर्विदन म... || 
स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि | 
स कीरिणा चित सनिता धनानि म... || 
स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य | 
स पौंस्येभिरभिभूरशस्तीर्म... || 
स जामिभिर्यत समजाति मीळ्हे.अजामिभिर्वा पुरुहूत एवैः | 
अपां तोकस्य तनयस्य जेषे म... || 
स वज्रभ्र्द दस्युहा भीम उग्रः सहस्रचेताः शतनीथर्भ्वा | 
चम्रीषो न शवसा पाञ्चजन्यो म... || 
तस्य वज्रः करन्दति समत सवर्षा दिवो न तवेषो रवथःशिमीवान | 
तं सचन्ते सनयस्तं धनानि म... || 
यस्याजस्रं शवसा मानमुक्थं परिभुजद रोदसी विश्वतः सीम | 
स पारिषत करतुभिर्मन्दसानो म... || 
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः | 
स पररिक्वा तवक्षसा कष्मो दिवश्च म... || 
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय रज्राश्वस्य | 
वर्षण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु || 
एतत तयत त इन्द्र वर्ष्ण उक्थं वार्षागिरा अभि गर्णन्ति राधः | 
रज्राश्वः परष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः || 
दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पर्थिव्यां शर्वा नि बर्हीत | 
सनत कषेत्रं सखिभिः शवित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः || 
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्व्र्ताः सनुयाम वाजम | 
तन नो ... ||
sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāścasamrāṭ | 
satīnasatvā havyo bhareṣu marutvān no bhavatvindra ūtī || 
yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti | 
vṛṣantamaḥ sakhibhiḥ svebhirevairma... || 
divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ | 
taraddveṣāḥ sāsahiḥ pauṃsyebhirma... || 
so aṅghirobhiraṅghirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san | 
ṛghmibhirṛghmī ghātubhirjyeṣṭho ma... || 
sa sūnubhirna rudrebhirṛbhvā nṛṣāhye sāsahvānamitrān | 
sanīḷebhiḥ śravasyāni tūrvan ma... || 
sa manyumīḥ samadanasya kartāsmākebhirnṛbhiḥ sūryaṃ sanat | 
asminnahan satpatiḥ puruhūto ma... || 
tamūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām | 
sa viśvasya karuṇasyeśa eko ma... || 
tamapsanta śavasa utsaveṣu naro naramavase taṃ dhanāya | 
so andhe cit tamasi jyotirvidan ma... || 
sa savyena yamati vrādhataścit sa dakṣiṇe saṃghṛbhītā kṛtāni | 
sa kīriṇā cit sanitā dhanāni ma... || 
sa ghrāmebhiḥ sanitā sa rathebhirvide viśvābhiḥ kṛṣṭibhirnvadya | 
sa pauṃsyebhirabhibhūraśastīrma... || 
sa jāmibhiryat samajāti mīḷhe.ajāmibhirvā puruhūta evaiḥ | 
apāṃ tokasya tanayasya jeṣe ma... || 
sa vajrabhṛd dasyuhā bhīma ughraḥ sahasracetāḥ śatanīthaṛbhvā | 
camrīṣo na śavasā pāñcajanyo ma... || 
tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥśimīvān | 
taṃ sacante sanayastaṃ dhanāni ma... || 
yasyājasraṃ śavasā mānamukthaṃ paribhujad rodasī viśvataḥ sīm | 
sa pāriṣat kratubhirmandasāno ma... || 
na yasya devā devatā na martā āpaścana śavaso antamāpuḥ | 
sa prarikvā tvakṣasā kṣmo divaśca ma... || 
rohicchyāvā sumadaṃśurlalāmīrdyukṣā rāya ṛjrāśvasya | 
vṛṣaṇvantaṃ bibhratī dhūrṣu rathaṃ mandrā ciketa nāhuṣīṣu vikṣu || 
etat tyat ta indra vṛṣṇa ukthaṃ vārṣāghirā abhi ghṛṇanti rādhaḥ | 
ṛjrāśvaḥ praṣṭibhirambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ || 
dasyūñchimyūṃśca puruhūta evairhatvā pṛthivyāṃ śarvā ni barhīt | 
sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanatsūryaṃ sanadapaḥ suvajraḥ || 
viśvāhendro adhivaktā no astvaparihvṛtāḥ sanuyāma vājam | 
tan no ... ||