वैश्वानरस्य सुमतौ सयाम राजा हि कं भुवनानामभिश्रीः | इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण || पर्ष्टो दिवि पर्ष्टो अग्निः पर्थिव्यां पर्ष्टो विश्वा ओषधीरा विवेश | वैश्वानरः सहसा पर्ष्टो अग्निः स नो दिवा स रिषः पातु नक्तम || वैश्वानर तव तत सत्यमस्त्वस्मान रायो मघवानः सचन्ताम | तन नो ... || vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ | ito jāto viśvamidaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa || pṛṣṭo divi pṛṣṭo aghniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrā viveśa | vaiśvānaraḥ sahasā pṛṣṭo aghniḥ sa no divā sa riṣaḥ pātu naktam || vaiśvānara tava tat satyamastvasmān rāyo maghavānaḥ sacantām | tan no ... || |