Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 098

वैश्वानरस्य सुमतौ सयाम राजा हि कं भुवनानामभिश्रीः | 
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण || 
पर्ष्टो दिवि पर्ष्टो अग्निः पर्थिव्यां पर्ष्टो विश्वा ओषधीरा विवेश | 
वैश्वानरः सहसा पर्ष्टो अग्निः स नो दिवा स रिषः पातु नक्तम || 
वैश्वानर तव तत सत्यमस्त्वस्मान रायो मघवानः सचन्ताम | 
तन नो ... ||
vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ | 
ito jāto viśvamidaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa || 
pṛṣṭo divi pṛṣṭo aghniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrā viveśa | 
vaiśvānaraḥ sahasā pṛṣṭo aghniḥ sa no divā sa riṣaḥ pātu naktam || 
vaiśvānara tava tat satyamastvasmān rāyo maghavānaḥ sacantām | 
tan no ... ||