अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम | अप नः शोशुचदघम || सुक्षेत्रिया सुगातुया वसूया च यजामहे | अप ... || पर यद भन्दिष्ठ एषां परास्माकासश्च सूरयः | अप... || पर यत ते अग्ने सूरयो जायेमहि पर ते वयम | अप ... || पर यदग्नेः सहस्वतो विश्वतो यन्ति भानवः | अप ... || तवं हि विश्वतोमुख विश्वतः परिभूरसि | अप ... || दविषो नो विश्वतोमुखाति नावेव पारय | अप ... || स नः सिन्धुमिव नावयाति पर्षा सवस्तये | अप ... || apa naḥ śośucadaghamaghne śuśughdhyā rayim | apa naḥ śośucadagham || sukṣetriyā sughātuyā vasūyā ca yajāmahe | apa ... || pra yad bhandiṣṭha eṣāṃ prāsmākāsaśca sūrayaḥ | apa... || pra yat te aghne sūrayo jāyemahi pra te vayam | apa ... || pra yadaghneḥ sahasvato viśvato yanti bhānavaḥ | apa ... || tvaṃ hi viśvatomukha viśvataḥ paribhūrasi | apa ... || dviṣo no viśvatomukhāti nāveva pāraya | apa ... || sa naḥ sindhumiva nāvayāti parṣā svastaye | apa ... || |