Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 097

अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम | 
अप नः शोशुचदघम || 
सुक्षेत्रिया सुगातुया वसूया च यजामहे | 
अप ... || 
पर यद भन्दिष्ठ एषां परास्माकासश्च सूरयः | 
अप... || 
पर यत ते अग्ने सूरयो जायेमहि पर ते वयम | 
अप ... || 
पर यदग्नेः सहस्वतो विश्वतो यन्ति भानवः | 
अप ... || 
तवं हि विश्वतोमुख विश्वतः परिभूरसि | 
अप ... || 
दविषो नो विश्वतोमुखाति नावेव पारय | 
अप ... || 
स नः सिन्धुमिव नावयाति पर्षा सवस्तये | 
अप ... ||
apa naḥ śośucadaghamaghne śuśughdhyā rayim | 
apa naḥ śośucadagham || 
sukṣetriyā sughātuyā vasūyā ca yajāmahe | 
apa ... || 
pra yad bhandiṣṭha eṣāṃ prāsmākāsaśca sūrayaḥ | 
apa... || 
pra yat te aghne sūrayo jāyemahi pra te vayam | 
apa ... || 
pra yadaghneḥ sahasvato viśvato yanti bhānavaḥ | 
apa ... || 
tvaṃ hi viśvatomukha viśvataḥ paribhūrasi | 
apa ... || 
dviṣo no viśvatomukhāti nāveva pāraya | 
apa ... || 
sa naḥ sindhumiva nāvayāti parṣā svastaye | 
apa ... ||