Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 096

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा | 
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम || 
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम | 
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. || 
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम | 
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... || 
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित | 
विशां गोपा जनिता रोदस्योर्देवा ... || 
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची | 
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... || 
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः | 
अम्र्तत्वं रक्षमाणास एनं देवा ... || 
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम | 
सतश्च गोपां भवतश्च भूरेर्देवा ... || 
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत | 
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः || 
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि || 
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||
sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḷ adhatta viśvā | 
apaśca mitraṃ dhiṣaṇā ca sādhan devā aghnindhārayan draviṇodām || 
sa pūrvayā nividā kavyatāyorimāḥ prajā ajanayan manūnām | 
vivasvatā cakṣasā dyāmapaśca devā a. dh. d. || 
tamīḷata prathamaṃ yajñasādhaṃ viśa ārīrāhutaṃ ṛñjasānam | 
ūrjaḥ putraṃ bharataṃ sṛpradānuṃ devā ... || 
sa mātariśvā puruvārapuṣṭirvidad ghātuṃ tanayāya svarvit | 
viśāṃ ghopā janitā rodasyordevā ... || 
naktoṣāsā varṇamāmemyāne dhāpayete śiśumekaṃ samīcī | 
dyāvākṣāmā rukmo antarvi bhāti devā ... || 
rāyo budhnaḥ saṃghamano vasūnāṃ yajñasya keturmanmasādhano veḥ | 
amṛtatvaṃ rakṣamāṇāsa enaṃ devā ... || 
nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām | 
sataśca ghopāṃ bhavataśca bhūrerdevā ... || 
draviṇodā draviṇasasturasya draviṇodāḥ sanarasya pra yaṃsat | 
draviṇodā vīravatīmiṣaṃ no draviṇodā rasate dīrghamāyuḥ || 
evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi || 
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ ||