दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते | हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः || दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम | तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति || तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु | पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु || क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः | बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान || आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे | उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते || उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः | स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः || उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन | उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति || तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः | कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव || उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम | विश्वेभिरग्ने सवयशोभिरिद्धो.अदब्धेभिः पायुभिः पाह्यस्मान || धन्वन सरोतः कर्णुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति कषाम | विश्वा सनानि जठरेषु धत्ते.अन्तर्नवासु चरति परसूषु || एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि | तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः || dve vīrūpe carataḥ svarthe anyānyā vatsamupa dhāpayete | hariranyasyāṃ bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ || daśemaṃ tvaṣṭurjanayanta gharbhamatandrāso yuvatayo vibhṛtram | tighmānīkaṃ svayaśasaṃ janeṣu virocamānaṃ pari ṣīṃ nayanti || trīṇi jānā pari bhūṣantyasya samudra ekaṃ divyekamapsu | pūrvāmanu pra diśaṃ pārthivānāṃ ṛtūn praśāsad vidadhāvanuṣṭhu || ka imaṃ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ | bahvīnāṃ gharbho apasāmupasthān mahān kavirniścarati svadhāvān || āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe | ubhe tvaṣṭurbibhyaturjāyamānāt pratīcī siṃhamprati joṣayete || ubhe bhadre joṣayete na mene ghāvo na vāśrā upa tasthurevaiḥ | sa dakṣāṇāṃ dakṣapatirbabhūvāñjanti yaṃ dakṣiṇato havirbhiḥ || ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan | ucchukramatkamajate simasmān navā mātṛbhyo vasanā jahāti || tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane ghobhiradbhiḥ | kavirbudhnaṃ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva || uru te jrayaḥ paryeti budhnaṃ virocamānaṃ mahiṣasya dhāma | viśvebhiraghne svayaśobhiriddho.adabdhebhiḥ pāyubhiḥ pāhyasmān || dhanvan srotaḥ kṛṇute ghātumūrmiṃ śukrairūrmibhirabhinakṣati kṣām | viśvā sanāni jaṭhareṣu dhatte.antarnavāsu carati prasūṣu || evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ || |