Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 095

दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते | 
हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः || 
दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम | 
तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति || 
तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु | 
पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु || 
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः | 
बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान || 
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे | 
उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते || 
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः | 
स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः || 
उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन | 
उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति || 
तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः | 
कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव || 
उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम | 
विश्वेभिरग्ने सवयशोभिरिद्धो.अदब्धेभिः पायुभिः पाह्यस्मान || 
धन्वन सरोतः कर्णुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति कषाम | 
विश्वा सनानि जठरेषु धत्ते.अन्तर्नवासु चरति परसूषु || 
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि | 
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||
dve vīrūpe carataḥ svarthe anyānyā vatsamupa dhāpayete | 
hariranyasyāṃ bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ || 
daśemaṃ tvaṣṭurjanayanta gharbhamatandrāso yuvatayo vibhṛtram | 
tighmānīkaṃ svayaśasaṃ janeṣu virocamānaṃ pari ṣīṃ nayanti || 
trīṇi jānā pari bhūṣantyasya samudra ekaṃ divyekamapsu | 
pūrvāmanu pra diśaṃ pārthivānāṃ ṛtūn praśāsad vidadhāvanuṣṭhu || 
ka imaṃ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ | 
bahvīnāṃ gharbho apasāmupasthān mahān kavirniścarati svadhāvān || 
āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe | 
ubhe tvaṣṭurbibhyaturjāyamānāt pratīcī siṃhamprati joṣayete || 
ubhe bhadre joṣayete na mene ghāvo na vāśrā upa tasthurevaiḥ | 
sa dakṣāṇāṃ dakṣapatirbabhūvāñjanti yaṃ dakṣiṇato havirbhiḥ || 
ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan | 
ucchukramatkamajate simasmān navā mātṛbhyo vasanā jahāti || 
tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane ghobhiradbhiḥ | 
kavirbudhnaṃ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva || 
uru te jrayaḥ paryeti budhnaṃ virocamānaṃ mahiṣasya dhāma | 
viśvebhiraghne svayaśobhiriddho.adabdhebhiḥ pāyubhiḥ pāhyasmān || 
dhanvan srotaḥ kṛṇute ghātumūrmiṃ śukrairūrmibhirabhinakṣati kṣām | 
viśvā sanāni jaṭhareṣu dhatte.antarnavāsu carati prasūṣu || 
evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi | 
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ ||