Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 094

इमं सतोममर्हते जातवेदसे रथमिव सं महेमा मनीषया | 
भद्रा हि नः परमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || 
यस्मै तवमायजसे स साधत्यनर्वा कषेति दधते सुवीर्यम | 
स तूताव नैनमश्नोत्यंहतिरग्ने ... || 
शकेम तवा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम | 
तवमादित्याना वह तान हयुश्मस्यग्ने ... || 
भरामेध्मं कर्णवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम | 
जीवातवे परतरं साधया धियो.अग्ने ... || 
विशां गोपा अस्य चरन्ति जन्तवो दविपच्च यदुत चतुष्पदक्तुभिः | 
चित्रः परकेत उषसो महानस्य अग्ने ... || 
तवमध्वर्युरुत होतासि पूर्व्यः परशास्ता पोता जनुषा पुरोहितः | 
विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने .. . || 
यो विश्वतः सुप्रतीकः सद्रंं असि दूरे चित सन तळिदिवाति रोचसे | 
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ... || 
पूर्वो देवा भवतु सुन्वतो रथो.अस्माकं शंसो अभ्यस्तु दूढ्यः | 
तदा जानीतोत पुष्यता वचो.अग्ने ... || 
वधैर्दुःशंसानप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः | 
अथा यज्ञाय गर्णते सुगं कर्ध्यग्ने ... || 
यदयुक्था अरुषा रोहिता रथे वातजूता वर्षभस्येव तेरवः | 
आदिन्वसि वनिनो धूमकेतुनाग्ने ... || 
अध सवनादुत बिभ्युः पतत्रिणो दरप्सा यत ते यवसादो वयस्थिरन | 
सुगं तत ते तावकेभ्यो रथेभ्यो.अग्ने ... || 
अयं मित्रस्य वरुणस्य धायसे.अवयातां मरुतां हेळो अद्भुतः | 
मर्ळा सु नो भूत्वेषां मनः पुनरग्ने ... || 
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे | 
शर्मन सयाम तव सप्रथस्तमे.अग्ने ... || 
तत ते भद्रं यत समिद्धः सवे दमे सोमाहुतो जरसे मर्ळयत्तमः | 
दधासि रत्नं दरविणं च दाशुषे.अग्ने ... || 
यस्मै तवं सुद्रविणो ददाशो.अनागास्त्वमदिते सर्वताता | 
यं भद्रेण शवसा चोदयासि परजावता राधसा ते सयाम || 
स तवमग्ने सौभगत्वस्य विद्वानस्माकमायुः पर तिरेहदेव | 
तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवी उत दयौः ||
imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā | 
bhadrā hi naḥ pramatirasya saṃsadyaghne sakhye mā riṣāmā vayaṃ tava || 
yasmai tvamāyajase sa sādhatyanarvā kṣeti dadhate suvīryam | 
sa tūtāva nainamaśnotyaṃhatiraghne ... || 
śakema tvā samidhaṃ sādhayā dhiyastve devā haviradantyāhutam | 
tvamādityānā vaha tān hyuśmasyaghne ... || 
bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam | 
jīvātave prataraṃ sādhayā dhiyo.aghne ... || 
viśāṃ ghopā asya caranti jantavo dvipacca yaduta catuṣpadaktubhiḥ | 
citraḥ praketa uṣaso mahānasya aghne ... || 
tvamadhvaryuruta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ | 
viśvā vidvānārtvijyā dhīra puṣyasyaghne .. . || 
yo viśvataḥ supratīkaḥ sadṛṃṃ asi dūre cit san taḷidivāti rocase | 
rātryāścidandho ati deva paśyasyaghne ... || 
pūrvo devā bhavatu sunvato ratho.asmākaṃ śaṃso abhyastu dūḍhyaḥ | 
tadā jānītota puṣyatā vaco.aghne ... || 
vadhairduḥśaṃsānapa dūḍhyo jahi dūre vā ye anti vā ke cidatriṇaḥ | 
athā yajñāya ghṛṇate sughaṃ kṛdhyaghne ... || 
yadayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva teravaḥ | 
ādinvasi vanino dhūmaketunāghne ... || 
adha svanāduta bibhyuḥ patatriṇo drapsā yat te yavasādo vyasthiran | 
sughaṃ tat te tāvakebhyo rathebhyo.aghne ... || 
ayaṃ mitrasya varuṇasya dhāyase.avayātāṃ marutāṃ heḷo adbhutaḥ | 
mṛḷā su no bhūtveṣāṃ manaḥ punaraghne ... || 
devo devānāmasi mitro adbhuto vasurvasūnāmasi cāruradhvare | 
śarman syāma tava saprathastame.aghne ... || 
tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ | 
dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe.aghne ... || 
yasmai tvaṃ sudraviṇo dadāśo.anāghāstvamadite sarvatātā | 
yaṃ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma || 
sa tvamaghne saubhaghatvasya vidvānasmākamāyuḥ pra tirehadeva | 
tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||