अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम | परति सूक्तानि हर्यतं भवतं दाशुषे मयः || अग्नीषोमा यो अद्य वामिदं वचः सपर्यति | तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम || अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम | स परजया सुवीर्यं विश्वमायुर्व्यश्नवत || अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः | अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः || युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम | युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान || आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः | अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम || अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम | सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः || यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन | तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम || अग्नीषोमा सवेदसा सहूती वनतं गिरः | सं देवत्रा बभूवथुः || अग्नीषोमावनेन वां यो वां घर्तेन दाशति | तस्मै दीदयतं बर्हत || अग्नीषोमाविमानि नो युवं हव्या जुजोषतम | आ यातमुपनः सचा || अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः | अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम || aghnīṣomāvimaṃ su me śṛṇutaṃ vṛṣaṇā havam | prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ || aghnīṣomā yo adya vāmidaṃ vacaḥ saparyati | tasmai dhattaṃ suvīryaṃ ghavāṃ poṣaṃ svaśvyam || aghnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim | sa prajayā suvīryaṃ viśvamāyurvyaśnavat || aghnīṣomā ceti tad vīryaṃ vāṃ yadamuṣṇītamavasaṃ paṇiṃ ghāḥ | avātirataṃ bṛsayasya śeṣo.avindataṃ jyotirekaṃ bahubhyaḥ || yuvametāni divi rocanānyaghniśca soma sakratū adhattam | yuvaṃ sindhūnrabhiśasteravadyādaghnīṣomāvamuñcataṃ ghṛbhītān || ānyaṃ divo mātariśvā jabhārāmathnādanyaṃ pari śyenoadreḥ | aghnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathuru lokam || aghnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām | suśarmāṇā svavasā hi bhūtamathā dhattaṃ yajamānāya śaṃ yoḥ || yo aghnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena | tasya vrataṃ rakṣataṃ pātamaṃhaso viśe janāya mahiśarma yachatam || aghnīṣomā savedasā sahūtī vanataṃ ghiraḥ | saṃ devatrā babhūvathuḥ || aghnīṣomāvanena vāṃ yo vāṃ ghṛtena dāśati | tasmai dīdayataṃ bṛhat || aghnīṣomāvimāni no yuvaṃ havyā jujoṣatam | ā yātamupanaḥ sacā || aghnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ | asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam || |