Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 093

अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम | 
परति सूक्तानि हर्यतं भवतं दाशुषे मयः || 
अग्नीषोमा यो अद्य वामिदं वचः सपर्यति | 
तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम || 
अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम | 
स परजया सुवीर्यं विश्वमायुर्व्यश्नवत || 
अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः | 
अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः || 
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम | 
युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान || 
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः | 
अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम || 
अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम | 
सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः || 
यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन | 
तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम || 
अग्नीषोमा सवेदसा सहूती वनतं गिरः | 
सं देवत्रा बभूवथुः || 
अग्नीषोमावनेन वां यो वां घर्तेन दाशति | 
तस्मै दीदयतं बर्हत || 
अग्नीषोमाविमानि नो युवं हव्या जुजोषतम | 
आ यातमुपनः सचा || 
अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः | 
अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम ||
aghnīṣomāvimaṃ su me śṛṇutaṃ vṛṣaṇā havam | 
prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ || 
aghnīṣomā yo adya vāmidaṃ vacaḥ saparyati | 
tasmai dhattaṃ suvīryaṃ ghavāṃ poṣaṃ svaśvyam || 
aghnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim | 
sa prajayā suvīryaṃ viśvamāyurvyaśnavat || 
aghnīṣomā ceti tad vīryaṃ vāṃ yadamuṣṇītamavasaṃ paṇiṃ ghāḥ | 
avātirataṃ bṛsayasya śeṣo.avindataṃ jyotirekaṃ bahubhyaḥ || 
yuvametāni divi rocanānyaghniśca soma sakratū adhattam | 
yuvaṃ sindhūnrabhiśasteravadyādaghnīṣomāvamuñcataṃ ghṛbhītān || 
ānyaṃ divo mātariśvā jabhārāmathnādanyaṃ pari śyenoadreḥ | 
aghnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathuru lokam || 
aghnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām | 
suśarmāṇā svavasā hi bhūtamathā dhattaṃ yajamānāya śaṃ yoḥ || 
yo aghnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena | 
tasya vrataṃ rakṣataṃ pātamaṃhaso viśe janāya mahiśarma yachatam || 
aghnīṣomā savedasā sahūtī vanataṃ ghiraḥ | 
saṃ devatrā babhūvathuḥ || 
aghnīṣomāvanena vāṃ yo vāṃ ghṛtena dāśati | 
tasmai dīdayataṃ bṛhat || 
aghnīṣomāvimāni no yuvaṃ havyā jujoṣatam | 
ā yātamupanaḥ sacā || 
aghnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ | 
asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam ||