Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 092

एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | 
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः || 
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | 
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः || 
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | 
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते || 
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | 
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः || 
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | 
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत || 
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | 
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः || 
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | 
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान || 
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | 
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम || 
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | 
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः || 
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | 
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः || 
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | 
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति || 
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | 
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना || 
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | 
येन तोकंच तनयं च धामहे || 
उषो अद्येह गोमत्यश्वावति विभावरि | 
रेवदस्मे वयुछ सून्र्तावति || 
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | 
अथा नोविश्वा सौभगान्या वह || 
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | 
अर्वाग रथं समनसा नि यछतम || 
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | 
आ नूर्जं वहतमश्विना युवम || 
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | 
उषर्बुधो वहन्तु सोमपीतये ||
etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate | 
niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati ghāvo'ruṣīryanti mātaraḥ || 
udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrghā ayuksata | 
akrannuṣāso vayunāni pūrvathā ruśantaṃ bhānumaruṣīraśiśrayuḥ || 
arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ | 
iṣaṃ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate || 
adhi peśāṃsi vapate nṛtūrivāporṇute vakṣa usreva barjaham | 
jyotirviśvasmai bhuvanāya kṛṇvatī ghāvo na vrajaṃ vyuṣā āvartamaḥ || 
pratyarcī ruśadasyā adarśi vi tiṣṭhate bādhate kṛṣṇamabhvam | 
svaruṃ na peśo vidatheṣvañjañcitraṃ divo duhitā bhānumaśret || 
atāriṣma tamasas pāramasyoṣā uchantī vayunā kṛṇoti | 
śriye chando na smayate vibhātī supratīkā saumanasāyājīghaḥ || 
bhāsvatī netrī sūnṛtānāṃ diva stave duhitā ghotamebhiḥ | 
prajāvato nṛvato aśvabudhyānuṣo ghoaghrānupa māsi vājān || 
uṣastamaśyāṃ yaśasaṃ suvīraṃ dāsapravarghaṃ rayimaśvabudhyam | 
sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhaghe bṛhantam || 
viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururviyā vi bhāti | 
viśvaṃ jīvaṃ carase bodhayantī viśvasya vācamavidan manāyoḥ || 
punaḥ-punarjāyamānā purāṇī samānaṃ varṇamabhi śumbhamānā | 
śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyuḥ || 
vyūrṇvatī divo antānabodhyapa svasāraṃ sanutaryuyoti | 
praminatī manuṣyā yughāni yoṣā jārasya cakṣasā vi bhāti || 
paśūn na citrā subhaghā prathānā sindhurna kṣoda urviyā vyaśvait | 
aminatī daivyāni vratāni sūryasya ceti raśmibhirdṛśānā || 
uṣastaccitramā bharāsmabhyaṃ vājinīvati | 
yena tokaṃca tanayaṃ ca dhāmahe || 
uṣo adyeha ghomatyaśvāvati vibhāvari | 
revadasme vyucha sūnṛtāvati || 
yukṣvā hi vājinīvatyaśvānadyāruṇānuṣaḥ | 
athā noviśvā saubhaghānyā vaha || 
aśvinā vartirasmadā ghomad dasrā hiraṇyavat | 
arvāgh rathaṃ samanasā ni yachatam || 
yāvitthā ślokamā divo jyotirjanāya cakrathuḥ | 
ā naūrjaṃ vahatamaśvinā yuvam || 
eha devā mayobhuvā dasrā hiraṇyavartanī | 
uṣarbudho vahantu somapītaye ||