एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः || उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते || अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः || परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत || अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः || भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान || उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम || विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः || पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः || वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति || पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना || उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | येन तोकंच तनयं च धामहे || उषो अद्येह गोमत्यश्वावति विभावरि | रेवदस्मे वयुछ सून्र्तावति || युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | अथा नोविश्वा सौभगान्या वह || अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | अर्वाग रथं समनसा नि यछतम || यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | आ नूर्जं वहतमश्विना युवम || एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | उषर्बुधो वहन्तु सोमपीतये || etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate | niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati ghāvo'ruṣīryanti mātaraḥ || udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrghā ayuksata | akrannuṣāso vayunāni pūrvathā ruśantaṃ bhānumaruṣīraśiśrayuḥ || arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ | iṣaṃ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate || adhi peśāṃsi vapate nṛtūrivāporṇute vakṣa usreva barjaham | jyotirviśvasmai bhuvanāya kṛṇvatī ghāvo na vrajaṃ vyuṣā āvartamaḥ || pratyarcī ruśadasyā adarśi vi tiṣṭhate bādhate kṛṣṇamabhvam | svaruṃ na peśo vidatheṣvañjañcitraṃ divo duhitā bhānumaśret || atāriṣma tamasas pāramasyoṣā uchantī vayunā kṛṇoti | śriye chando na smayate vibhātī supratīkā saumanasāyājīghaḥ || bhāsvatī netrī sūnṛtānāṃ diva stave duhitā ghotamebhiḥ | prajāvato nṛvato aśvabudhyānuṣo ghoaghrānupa māsi vājān || uṣastamaśyāṃ yaśasaṃ suvīraṃ dāsapravarghaṃ rayimaśvabudhyam | sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhaghe bṛhantam || viśvāni devī bhuvanābhicakṣyā pratīcī cakṣururviyā vi bhāti | viśvaṃ jīvaṃ carase bodhayantī viśvasya vācamavidan manāyoḥ || punaḥ-punarjāyamānā purāṇī samānaṃ varṇamabhi śumbhamānā | śvaghnīva kṛtnurvija āminānā martasya devī jarayantyāyuḥ || vyūrṇvatī divo antānabodhyapa svasāraṃ sanutaryuyoti | praminatī manuṣyā yughāni yoṣā jārasya cakṣasā vi bhāti || paśūn na citrā subhaghā prathānā sindhurna kṣoda urviyā vyaśvait | aminatī daivyāni vratāni sūryasya ceti raśmibhirdṛśānā || uṣastaccitramā bharāsmabhyaṃ vājinīvati | yena tokaṃca tanayaṃ ca dhāmahe || uṣo adyeha ghomatyaśvāvati vibhāvari | revadasme vyucha sūnṛtāvati || yukṣvā hi vājinīvatyaśvānadyāruṇānuṣaḥ | athā noviśvā saubhaghānyā vaha || aśvinā vartirasmadā ghomad dasrā hiraṇyavat | arvāgh rathaṃ samanasā ni yachatam || yāvitthā ślokamā divo jyotirjanāya cakrathuḥ | ā naūrjaṃ vahatamaśvinā yuvam || eha devā mayobhuvā dasrā hiraṇyavartanī | uṣarbudho vahantu somapītaye || |
sukta 092
Subpages (18):
Mantra Rig 01.092.001
Mantra Rig 01.092.002
Mantra Rig 01.092.003
Mantra Rig 01.092.004
Mantra Rig 01.092.005
Mantra Rig 01.092.006
Mantra Rig 01.092.007
Mantra Rig 01.092.008
Mantra Rig 01.092.009
Mantra Rig 01.092.010
Mantra Rig 01.092.011
Mantra Rig 01.092.012
Mantra Rig 01.092.013
Mantra Rig 01.092.014
Mantra Rig 01.092.015
Mantra Rig 01.092.016
Mantra Rig 01.092.017
Mantra Rig 01.092.018
Comments