तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम | तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः || तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः | तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः || राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम | शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम || या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु | तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय || तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा | तवं भद्रो असि करतुः || तवं च सोम नो वशो जीवातुं न मरामहे | परियस्तोत्रो वनस्पतिः || तवं सोम महे भगं तवं यून रतायते | दक्षं दधासि जीवसे || तवं नः सोम विश्वतो रक्षा राजन्नघायतः | न रिष्येत्त्वावतः सखा || सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे | ताभिर्नो.अविता भव || इमं यज्ञमिदं वचो जुजुषाण उपागहि | सोम तवं नोव्र्धे भव || सोम गीर्भिष टवा वयं वर्धयामो वचोविदः | सुम्र्ळीकोन आ विश || गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः | सुमित्रः सोमनो भव || सोम रारन्धि नो हर्दि गावो न यवसेष्वा | मर्य इव सवोक्ये || यः सोम सख्ये तव रारणद देव मर्त्यः | तं दक्षः सचते कविः || उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः | सखा सुशेव एधि नः || आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम | भवा वाजस्य संगथे || आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः | भवा नःसुश्रवस्तमः सखा वर्धे || सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः | आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व || या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम | गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान || सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति | सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै || अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम | भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम || तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः | तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ || देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य | मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ || tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭhamanu neṣi panthām | tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ || tvaṃ soma kratubhiḥ subhūstvaṃ dakṣaiḥ sudakṣo viśvavedāḥ | tvaṃ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ || rājño nu te varuṇasya vratāni bṛhad ghabhīraṃ tava soma dhāma | śuciṣ ṭvamasi priyo na mitro dakṣāyyo aryamevāsisoma || yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣvoṣadhīṣvapsu | tebhirno viśvaiḥ sumanā aheḷan rājan soma pratihavyā ghṛbhāya || tvaṃ somāsi satpatistvaṃ rājota vṛtrahā | tvaṃ bhadro asi kratuḥ || tvaṃ ca soma no vaśo jīvātuṃ na marāmahe | priyastotro vanaspatiḥ || tvaṃ soma mahe bhaghaṃ tvaṃ yūna ṛtāyate | dakṣaṃ dadhāsi jīvase || tvaṃ naḥ soma viśvato rakṣā rājannaghāyataḥ | na riṣyettvāvataḥ sakhā || soma yāste mayobhuva ūtayaḥ santi dāśuṣe | tābhirno.avitā bhava || imaṃ yajñamidaṃ vaco jujuṣāṇa upāghahi | soma tvaṃ novṛdhe bhava || soma ghīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ | sumṛḷīkona ā viśa || ghayasphāno amīvahā vasuvit puṣṭivardhanaḥ | sumitraḥ somano bhava || soma rārandhi no hṛdi ghāvo na yavaseṣvā | marya iva svaokye || yaḥ soma sakhye tava rāraṇad deva martyaḥ | taṃ dakṣaḥ sacate kaviḥ || uruṣyā ṇo abhiśasteḥ soma ni pāhyaṃhasaḥ | sakhā suśeva edhi naḥ || ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṃghathe || ā pyāyasva madintama soma viśvebhiraṃśubhiḥ | bhavā naḥsuśravastamaḥ sakhā vṛdhe || saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva || yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastuyajñam | ghayasphānaḥ prataraṇaḥ suvīro.avīrahā pra carā soma duryān || somo dhenuṃ somo arvantamāśuṃ somo vīraṃ karmaṇyaṃ dadāti | sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai || aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāṃ vṛjanasyaghopām | bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvāmanu madema soma || tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ ghāḥ | tvamā tatanthorvantarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha || devena no manasā deva soma rāyo bhāghaṃ sahasāvannabhi yudhya | mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā ghaviṣṭau || |