Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 091

तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम | 
तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः || 
तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः | 
तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः || 
राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम | 
शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम || 
या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु | 
तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय || 
तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा | 
तवं भद्रो असि करतुः || 
तवं च सोम नो वशो जीवातुं न मरामहे | 
परियस्तोत्रो वनस्पतिः || 
तवं सोम महे भगं तवं यून रतायते | 
दक्षं दधासि जीवसे || 
तवं नः सोम विश्वतो रक्षा राजन्नघायतः | 
न रिष्येत्त्वावतः सखा || 
सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे | 
ताभिर्नो.अविता भव || 
इमं यज्ञमिदं वचो जुजुषाण उपागहि | 
सोम तवं नोव्र्धे भव || 
सोम गीर्भिष टवा वयं वर्धयामो वचोविदः | 
सुम्र्ळीकोन आ विश || 
गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः | 
सुमित्रः सोमनो भव || 
सोम रारन्धि नो हर्दि गावो न यवसेष्वा | 
मर्य इव सवोक्ये || 
यः सोम सख्ये तव रारणद देव मर्त्यः | 
तं दक्षः सचते कविः || 
उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः | 
सखा सुशेव एधि नः || 
आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम | 
भवा वाजस्य संगथे || 
आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः | 
भवा नःसुश्रवस्तमः सखा वर्धे || 
सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः | 
आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व || 
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम | 
गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान || 
सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति | 
सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै || 
अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम | 
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम || 
तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः | 
तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ || 
देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य | 
मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ ||
tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭhamanu neṣi panthām | 
tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ || 
tvaṃ soma kratubhiḥ subhūstvaṃ dakṣaiḥ sudakṣo viśvavedāḥ | 
tvaṃ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ || 
rājño nu te varuṇasya vratāni bṛhad ghabhīraṃ tava soma dhāma | 
śuciṣ ṭvamasi priyo na mitro dakṣāyyo aryamevāsisoma || 
yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣvoṣadhīṣvapsu | 
tebhirno viśvaiḥ sumanā aheḷan rājan soma pratihavyā ghṛbhāya || 
tvaṃ somāsi satpatistvaṃ rājota vṛtrahā | 
tvaṃ bhadro asi kratuḥ || 
tvaṃ ca soma no vaśo jīvātuṃ na marāmahe | 
priyastotro vanaspatiḥ || 
tvaṃ soma mahe bhaghaṃ tvaṃ yūna ṛtāyate | 
dakṣaṃ dadhāsi jīvase || 
tvaṃ naḥ soma viśvato rakṣā rājannaghāyataḥ | 
na riṣyettvāvataḥ sakhā || 
soma yāste mayobhuva ūtayaḥ santi dāśuṣe | 
tābhirno.avitā bhava || 
imaṃ yajñamidaṃ vaco jujuṣāṇa upāghahi | 
soma tvaṃ novṛdhe bhava || 
soma ghīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ | 
sumṛḷīkona ā viśa || 
ghayasphāno amīvahā vasuvit puṣṭivardhanaḥ | 
sumitraḥ somano bhava || 
soma rārandhi no hṛdi ghāvo na yavaseṣvā | 
marya iva svaokye || 
yaḥ soma sakhye tava rāraṇad deva martyaḥ | 
taṃ dakṣaḥ sacate kaviḥ || 
uruṣyā ṇo abhiśasteḥ soma ni pāhyaṃhasaḥ | 
sakhā suśeva edhi naḥ || 
ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam | 
bhavā vājasya saṃghathe || 
ā pyāyasva madintama soma viśvebhiraṃśubhiḥ | 
bhavā naḥsuśravastamaḥ sakhā vṛdhe || 
saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ | 
āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva || 
yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastuyajñam | 
ghayasphānaḥ prataraṇaḥ suvīro.avīrahā pra carā soma duryān || 
somo dhenuṃ somo arvantamāśuṃ somo vīraṃ karmaṇyaṃ dadāti | 
sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai || 
aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāṃ vṛjanasyaghopām | 
bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvāmanu madema soma || 
tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ ghāḥ | 
tvamā tatanthorvantarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha || 
devena no manasā deva soma rāyo bhāghaṃ sahasāvannabhi yudhya | 
mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā ghaviṣṭau ||
Subpages (23): View All
Comments