Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 090

रजुनीती नो वरुणो मित्रो नयतु विद्वान | 
अर्यमा देवैः सजोषाः || 
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः | 
वरता रक्षन्ते विश्वाहा || 
ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः | 
बाधमानाप दविषः || 
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः | 
पूषा भगो वन्द्यासः || 
उत नो धियो गोग्राः पूषन विष्णवेवयावः | 
कर्ता नः सवस्तिमतः || 
मधु वाता रतायते मधु कषरन्ति सिन्धवः | 
माध्वीर्नः सन्त्वोषधीः || 
मधु नक्तमुतोषसो मधुमत पार्थिवं रजः | 
मधु दयौरस्तु नः पिता || 
मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः | 
माध्वीर्गावो भवन्तु नः || 
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा | 
शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ||
ṛjunītī no varuṇo mitro nayatu vidvān | 
aryamā devaiḥ sajoṣāḥ || 
te hi vasvo vasavānāste apramūrā mahobhiḥ | 
vratā rakṣante viśvāhā || 
te asmabhyaṃ śarma yaṃsannamṛtā martyebhyaḥ | 
bādhamānāapa dviṣaḥ || 
vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ | 
pūṣā bhagho vandyāsaḥ || 
uta no dhiyo ghoaghrāḥ pūṣan viṣṇavevayāvaḥ | 
kartā naḥ svastimataḥ || 
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | 
mādhvīrnaḥ santvoṣadhīḥ || 
madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ | 
madhu dyaurastu naḥ pitā || 
madhumān no vanaspatirmadhumānastu sūryaḥ | 
mādhvīrghāvo bhavantu naḥ || 
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatvaryamā | 
śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇururukramaḥ ||