रजुनीती नो वरुणो मित्रो नयतु विद्वान | अर्यमा देवैः सजोषाः || ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः | वरता रक्षन्ते विश्वाहा || ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः | बाधमानाप दविषः || वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः | पूषा भगो वन्द्यासः || उत नो धियो गोग्राः पूषन विष्णवेवयावः | कर्ता नः सवस्तिमतः || मधु वाता रतायते मधु कषरन्ति सिन्धवः | माध्वीर्नः सन्त्वोषधीः || मधु नक्तमुतोषसो मधुमत पार्थिवं रजः | मधु दयौरस्तु नः पिता || मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः | माध्वीर्गावो भवन्तु नः || शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा | शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः || ṛjunītī no varuṇo mitro nayatu vidvān | aryamā devaiḥ sajoṣāḥ || te hi vasvo vasavānāste apramūrā mahobhiḥ | vratā rakṣante viśvāhā || te asmabhyaṃ śarma yaṃsannamṛtā martyebhyaḥ | bādhamānāapa dviṣaḥ || vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ | pūṣā bhagho vandyāsaḥ || uta no dhiyo ghoaghrāḥ pūṣan viṣṇavevayāvaḥ | kartā naḥ svastimataḥ || madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīrnaḥ santvoṣadhīḥ || madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ | madhu dyaurastu naḥ pitā || madhumān no vanaspatirmadhumānastu sūryaḥ | mādhvīrghāvo bhavantu naḥ || śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatvaryamā | śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇururukramaḥ || |