Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 089

आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः | 
देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे || 
देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम | 
देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे || 
तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम | 
अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत || 
तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः | 
तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम || 
तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम | 
पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये || 
सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः | 
सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु || 
पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः | 
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह || 
भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | 
सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः || 
शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम | 
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः || 
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः | 
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ||
ā no bhadrāḥ kratavo kṣyantu viśvato.adabdhāso aparītāsa udbhidaḥ | 
devā no yathā sadamid vṛdhe asannaprāyuvo rakṣitāro dive-dive || 
devānāṃ bhadrā sumatirṛjūyatāṃ devānāṃ rātirabhi noni vartatām | 
devānāṃ sakhyamupa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase || 
tān pūrvayā nividā hūmahe vayaṃ bhaghaṃ mitramaditiṃ dakṣamasridham | 
aryamaṇaṃ varuṇaṃ somamaśvinā sarasvatīnaḥ subhaghā mayas karat || 
tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tatpitā dyauḥ | 
tad ghrāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutaṃ dhiṣṇyā yuvam || 
tamīśānaṃ jaghatastasthuṣas patiṃ dhiyaṃjinvamavase hūmahe vayam | 
pūṣā no yathā vedasāmasad vṛdhe rakṣitā pāyuradabdhaḥ svastaye || 
svasti na indro vṛddhaśravāḥ svasti naḥ puṣā viśvavedāḥ | 
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu || 
pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣujaghmayaḥ | 
aghnijihvā manavaḥ sūracakṣaso viśve no devā avasā ghamanniha || 
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ | 
sthirairaṅghaistuṣṭuvāṃsastanūbhirvyaśemadevahitaṃ yadāyuḥ || 
śatamin nu śarado anti devā yatrā naścakrā jarasaṃ tanūnām | 
putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurghantoḥ || 
aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ | 
viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam ||