आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः | देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे || देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम | देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे || तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम | अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत || तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः | तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम || तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम | पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये || सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः | सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु || पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः | अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह || भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः || शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम | पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः | विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम || ā no bhadrāḥ kratavo kṣyantu viśvato.adabdhāso aparītāsa udbhidaḥ | devā no yathā sadamid vṛdhe asannaprāyuvo rakṣitāro dive-dive || devānāṃ bhadrā sumatirṛjūyatāṃ devānāṃ rātirabhi noni vartatām | devānāṃ sakhyamupa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase || tān pūrvayā nividā hūmahe vayaṃ bhaghaṃ mitramaditiṃ dakṣamasridham | aryamaṇaṃ varuṇaṃ somamaśvinā sarasvatīnaḥ subhaghā mayas karat || tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tatpitā dyauḥ | tad ghrāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutaṃ dhiṣṇyā yuvam || tamīśānaṃ jaghatastasthuṣas patiṃ dhiyaṃjinvamavase hūmahe vayam | pūṣā no yathā vedasāmasad vṛdhe rakṣitā pāyuradabdhaḥ svastaye || svasti na indro vṛddhaśravāḥ svasti naḥ puṣā viśvavedāḥ | svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu || pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣujaghmayaḥ | aghnijihvā manavaḥ sūracakṣaso viśve no devā avasā ghamanniha || bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ | sthirairaṅghaistuṣṭuvāṃsastanūbhirvyaśemadevahitaṃ yadāyuḥ || śatamin nu śarado anti devā yatrā naścakrā jarasaṃ tanūnām | putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurghantoḥ || aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ | viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam || |