आ विद्युन्मद्भिर्मरुतः सवर्कै रथेभिर्यात रष्टिमद्भिरश्वपर्णैः | आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः || ते.अरुणेभिर्वरमा पिशङगैः शुभे कं यान्ति रथतूर्भिरश्वैः | रुक्मो न चित्रः सवधितीवान पव्या रथस्य जङघनन्त भूम || शरिये कं वो अधि तनूषु वाशीर्मेधा वना न कर्णवन्त ऊर्ध्वा | युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम || अहानि गर्ध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम | बरह्म कर्ण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै || एतत तयन न योजनमचेति सस्वर्ह यन मरुतो गोतमो वः | पश्यन हिरण्यचक्रानयोदंष्ट्रान विधावतो वराहून || एषा सया वो मरुतो.अनुभर्त्री परति षटोभति वाघतो न वाणी | अस्तोभयद वर्थासामनु सवधां गभस्त्योः || ā vidyunmadbhirmarutaḥ svarkai rathebhiryāta ṛṣṭimadbhiraśvaparṇaiḥ | ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ || te.aruṇebhirvaramā piśaṅghaiḥ śubhe kaṃ yānti rathatūrbhiraśvaiḥ | rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma || śriye kaṃ vo adhi tanūṣu vāśīrmedhā vanā na kṛṇavanta ūrdhvā | yuṣmabhyaṃ kaṃ marutaḥ sujātāstuvidyumnāso dhanayante adrim || ahāni ghṛdhrāḥ paryā va āghurimāṃ dhiyaṃ vārkāryāṃca devīm | brahma kṛṇvanto ghotamāso arkairūrdhvaṃ nunudrautsadhiṃ pibadhyai || etat tyan na yojanamaceti sasvarha yan maruto ghotamo vaḥ | paśyan hiraṇyacakrānayodaṃṣṭrān vidhāvato varāhūn || eṣā syā vo maruto.anubhartrī prati ṣṭobhati vāghato na vāṇī | astobhayad vṛthāsāmanu svadhāṃ ghabhastyoḥ || |