Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 088

आ विद्युन्मद्भिर्मरुतः सवर्कै रथेभिर्यात रष्टिमद्भिरश्वपर्णैः | 
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः || 
ते.अरुणेभिर्वरमा पिशङगैः शुभे कं यान्ति रथतूर्भिरश्वैः | 
रुक्मो न चित्रः सवधितीवान पव्या रथस्य जङघनन्त भूम || 
शरिये कं वो अधि तनूषु वाशीर्मेधा वना न कर्णवन्त ऊर्ध्वा | 
युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम || 
अहानि गर्ध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम | 
बरह्म कर्ण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै || 
एतत तयन न योजनमचेति सस्वर्ह यन मरुतो गोतमो वः | 
पश्यन हिरण्यचक्रानयोदंष्ट्रान विधावतो वराहून || 
एषा सया वो मरुतो.अनुभर्त्री परति षटोभति वाघतो न वाणी | 
अस्तोभयद वर्थासामनु सवधां गभस्त्योः ||
ā vidyunmadbhirmarutaḥ svarkai rathebhiryāta ṛṣṭimadbhiraśvaparṇaiḥ | 
ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ || 
te.aruṇebhirvaramā piśaṅghaiḥ śubhe kaṃ yānti rathatūrbhiraśvaiḥ | 
rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma || 
śriye kaṃ vo adhi tanūṣu vāśīrmedhā vanā na kṛṇavanta ūrdhvā | 
yuṣmabhyaṃ kaṃ marutaḥ sujātāstuvidyumnāso dhanayante adrim || 
ahāni ghṛdhrāḥ paryā va āghurimāṃ dhiyaṃ vārkāryāṃca devīm | 
brahma kṛṇvanto ghotamāso arkairūrdhvaṃ nunudrautsadhiṃ pibadhyai || 
etat tyan na yojanamaceti sasvarha yan maruto ghotamo vaḥ | 
paśyan hiraṇyacakrānayodaṃṣṭrān vidhāvato varāhūn || 
eṣā syā vo maruto.anubhartrī prati ṣṭobhati vāghato na vāṇī | 
astobhayad vṛthāsāmanu svadhāṃ ghabhastyoḥ ||