Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 087

परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः | 
जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः || 
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा | 
शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते || 
परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे | 
ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः || 
स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः | 
असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः || 
पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा | 
यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे || 
शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः | 
ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः ||
pratvakṣasaḥ pratavaso virapśino.anānatā avithurā ṛjīṣiṇaḥ | 
juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhiḥ || 
upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā | 
ścotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate || 
praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yad dha yuñjate śubhe | 
te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayaṃ mahitvaṃ panayanta dhūtayaḥ || 
sa hi svasṛt pṛṣadaśvo yuvā ghaṇo.ayā īśānastaviṣībhirāvṛtaḥ | 
asi satya ṛṇayāvānedyo.asyā dhiyaḥ prāvitāthā vṛṣā ghaṇaḥ || 
pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jighāti cakṣasā | 
yadīmindraṃ śamy ṛkvāṇa āśatādin nāmāni yajñiyāni dadhire || 
śriyase kaṃ bhānubhiḥ saṃ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ | 
te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ ||

s