परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः | जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः || उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा | शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते || परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे | ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः || स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः | असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः || पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा | यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे || शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः | ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः || pratvakṣasaḥ pratavaso virapśino.anānatā avithurā ṛjīṣiṇaḥ | juṣṭatamāso nṛtamāso añjibhirvyānajre ke cidusrā iva stṛbhiḥ || upahvareṣu yadacidhvaṃ yayiṃ vaya iva marutaḥ kena cit pathā | ścotanti kośā upa vo ratheṣvā ghṛtamukṣatā madhuvarṇamarcate || praiṣāmajmeṣu vithureva rejate bhūmiryāmeṣu yad dha yuñjate śubhe | te krīḷayo dhunayo bhrājadṛṣṭayaḥ svayaṃ mahitvaṃ panayanta dhūtayaḥ || sa hi svasṛt pṛṣadaśvo yuvā ghaṇo.ayā īśānastaviṣībhirāvṛtaḥ | asi satya ṛṇayāvānedyo.asyā dhiyaḥ prāvitāthā vṛṣā ghaṇaḥ || pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jighāti cakṣasā | yadīmindraṃ śamy ṛkvāṇa āśatādin nāmāni yajñiyāni dadhire || śriyase kaṃ bhānubhiḥ saṃ mimikṣire te raśmibhista ṛkvabhiḥ sukhādayaḥ | te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ || s |