मरुतो यस्य हि कषये पाथा दिवो विमहसः | स सुगोपातमो जनः || यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम | मरुतः शर्णुता हवम || उत वा यस्य वाजिनो.अनु विप्रमतक्षत | स गन्ता गोमतिव्रजे || अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु | उक्थं मदश्च शस्यते || अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि | सूरं चित सस्रुषीरिषः || पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम | अवोभिश्चर्षणीनाम || सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः | यस्य परयांसिपर्षथ || शशमानस्य वा नरः सवेदस्य सत्यशवसः | विदा कामस्यवेनतः || यूयं तत सत्यशवस आविष कर्त महित्वना | विध्यता विद्युता रक्षः || गूहता गुह्यं तमो वि यात विश्वमत्रिणम | जयोतिष कर्ता यदुश्मसि || maruto yasya hi kṣaye pāthā divo vimahasaḥ | sa sughopātamo janaḥ || yajñairvā yajñavāhaso viprasya vā matīnām | marutaḥ śṛṇutā havam || uta vā yasya vājino.anu vipramatakṣata | sa ghantā ghomativraje || asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu | ukthaṃ madaśca śasyate || asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi | sūraṃ cit sasruṣīriṣaḥ || pūrvībhirhi dadāśima śaradbhirmaruto vayam | avobhiścarṣaṇīnām || subhaghaḥ sa prayajyavo maruto astu martyaḥ | yasya prayāṃsiparṣatha || śaśamānasya vā naraḥ svedasya satyaśavasaḥ | vidā kāmasyavenataḥ || yūyaṃ tat satyaśavasa āviṣ karta mahitvanā | vidhyatā vidyutā rakṣaḥ || ghūhatā ghuhyaṃ tamo vi yāta viśvamatriṇam | jyotiṣ kartā yaduśmasi || |