Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 086

मरुतो यस्य हि कषये पाथा दिवो विमहसः | 
स सुगोपातमो जनः || 
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम | 
मरुतः शर्णुता हवम || 
उत वा यस्य वाजिनो.अनु विप्रमतक्षत | 
स गन्ता गोमतिव्रजे || 
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु | 
उक्थं मदश्च शस्यते || 
अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि | 
सूरं चित सस्रुषीरिषः || 
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम | 
अवोभिश्चर्षणीनाम || 
सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः | 
यस्य परयांसिपर्षथ || 
शशमानस्य वा नरः सवेदस्य सत्यशवसः | 
विदा कामस्यवेनतः || 
यूयं तत सत्यशवस आविष कर्त महित्वना | 
विध्यता विद्युता रक्षः || 
गूहता गुह्यं तमो वि यात विश्वमत्रिणम | 
जयोतिष कर्ता यदुश्मसि ||
maruto yasya hi kṣaye pāthā divo vimahasaḥ | 
sa sughopātamo janaḥ || 
yajñairvā yajñavāhaso viprasya vā matīnām | 
marutaḥ śṛṇutā havam || 
uta vā yasya vājino.anu vipramatakṣata | 
sa ghantā ghomativraje || 
asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu | 
ukthaṃ madaśca śasyate || 
asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi | 
sūraṃ cit sasruṣīriṣaḥ || 
pūrvībhirhi dadāśima śaradbhirmaruto vayam | 
avobhiścarṣaṇīnām || 
subhaghaḥ sa prayajyavo maruto astu martyaḥ | 
yasya prayāṃsiparṣatha || 
śaśamānasya vā naraḥ svedasya satyaśavasaḥ | 
vidā kāmasyavenataḥ || 
yūyaṃ tat satyaśavasa āviṣ karta mahitvanā | 
vidhyatā vidyutā rakṣaḥ || 
ghūhatā ghuhyaṃ tamo vi yāta viśvamatriṇam | 
jyotiṣ kartā yaduśmasi ||