पर ये शुम्भन्ते जनयो न सप्तयो यामन रुद्रस्य सूनवःसुदंससः | रोदसी हि मरुतश्चक्रिरे वर्धे मदन्ति वीरा विदथेषु घर्ष्वयः || त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः | अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियो दधिरे पर्श्निमातरः || गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः | बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम || वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा | मनोजुवो यन मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वम || पर यद रथेषु पर्षतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः | उतारुषस्य वि षयन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम || आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः पर जिगात बाहुभिः | सीदता बर्हिरुरु वः सदस कर्तं मादयध्वं मरुतो मध्वो अन्धसः || ते.अवर्धन्त सवतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः | विष्णुर्यद धावद वर्षणं मदच्युतं वयो न सीदन्नधि बर्हिषि परिये || शूरा इवेद युयुधयो न जग्मयः शरवस्यवो न पर्तनासु येतिरे | भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव तवेषसन्द्र्शो नरः || तवष्टा यद वज्रं सुक्र्तं हिरण्ययं सहस्रभ्र्ष्टिं सवपा अवर्तयत | धत्त इन्द्रो नर्यपांसि कर्तवे.अहन वर्त्रं निरपामौब्जदर्णवम || ऊर्ध्वं नुनुद्रे.अवतं त ओजसा दद्र्हाणं चिद बिभिदुर्विपर्वतम | धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे || जिह्मं नुनुद्रे.अवतं तया दिशासिञ्चन्नुत्सं गोतमाय तर्ष्णजे | आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः || या वः शर्म शशमानाय सन्ति तरिधातूनि दाशुषे यछताधि | अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वर्षणः सुवीरम || pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥsudaṃsasaḥ | rodasī hi marutaścakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ || ta ukṣitāso mahimānamāśata divi rudrāso adhi cakrire sadaḥ | arcanto arkaṃ janayanta indriyamadhi śriyo dadhire pṛśnimātaraḥ || ghomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ | bādhante viśvamabhimātinamapa vartmānyeṣāmanu rīyate ghṛtam || vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutācidojasā | manojuvo yan maruto ratheṣvā vṛṣavrātāsaḥ pṛṣatīrayughdhvam || pra yad ratheṣu pṛṣatīrayughdhvaṃ vāje adriṃ maruto raṃhayantaḥ | utāruṣasya vi ṣyanti dhārāścarmevodabhirvyundanti bhūma || ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jighāta bāhubhiḥ | sīdatā barhiruru vaḥ sadas kṛtaṃ mādayadhvaṃ maruto madhvo andhasaḥ || te.avardhanta svatavaso mahitvanā nākaṃ tasthururu cakrire sadaḥ | viṣṇuryad dhāvad vṛṣaṇaṃ madacyutaṃ vayo na sīdannadhi barhiṣi priye || śūrā ived yuyudhayo na jaghmayaḥ śravasyavo na pṛtanāsu yetire | bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasandṛśo naraḥ || tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat | dhatta indro naryapāṃsi kartave.ahan vṛtraṃ nirapāmaubjadarṇavam || ūrdhvaṃ nunudre.avataṃ ta ojasā dadṛhāṇaṃ cid bibhidurviparvatam | dhamanto vāṇaṃ marutaḥ sudānavo made somasya raṇyāni cakrire || jihmaṃ nunudre.avataṃ tayā diśāsiñcannutsaṃ ghotamāya tṛṣṇaje | ā ghachantīmavasā citrabhānavaḥ kāmaṃ viprasyatarpayanta dhāmabhiḥ || yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yachatādhi | asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram || |