असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि | आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः || इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम | रषीणां च सतुतीरुप यज्ञं च मानुषाणाम || आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी | अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना || इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम | शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने || इन्द्राय नूनमर्चतोक्थानि च बरवीतन | सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः || नकिष टवद रथीतरो हरी यदिन्द्र यछसे | नकिष टवानु मज्मना नकिः सवश्व आनशे || य एक इद विदयते वसु मर्ताय दाशुषे | ईशानो अप्रतिष्कुत इन्द्रो अङग || कदा मर्तमराधसं पदा कषुम्पमिव सफुरत | कदा नःशुश्रवद गिर इन्द्रो अङग || यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति | उग्रं तत पत्यते शव इन्द्रो अङग || सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः | या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम || ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः | परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... || ता अस्य नमसा सहः सपर्यन्ति परचेतसः | वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... || इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः | जघान नवतीर्नव || इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम | तद विदच्छर्यणावति || अत्राह गोरमन्वत नाम तवष्टुरपीच्यम | इत्था चन्द्रमसो गर्हे || को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून | असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात || क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति | कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय || को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः | कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः || तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम | न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः || मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन | विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ || asāvi soma indra te śaviṣṭha dhṛṣṇavā ghahi | ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ || indramid dharī vahato.apratidhṛṣṭaśavasam | ṛṣīṇāṃ ca stutīrupa yajñaṃ ca mānuṣāṇām || ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī | arvācīnaṃ su te mano ghrāvā kṛṇotu vaghnunā || imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam | śukrasya tvābhyakṣaran dhārā ṛtasya sādane || indrāya nūnamarcatokthāni ca bravītana | sutā amatsurindavo jyeṣṭhaṃ namasyatā sahaḥ || nakiṣ ṭvad rathītaro harī yadindra yachase | nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe || ya eka id vidayate vasu martāya dāśuṣe | īśāno apratiṣkuta indro aṅgha || kadā martamarādhasaṃ padā kṣumpamiva sphurat | kadā naḥśuśravad ghira indro aṅgha || yaścid dhi tvā bahubhya ā sutāvānāvivāsati | ughraṃ tat patyate śava indro aṅgha || svādoritthā viṣūvato madhvaḥ pibanti ghauryaḥ | yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam || tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ | priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr... || tā asya namasā sahaḥ saparyanti pracetasaḥ | vratānyasya saścire purūṇi pūrvacittaye vasvīr... || indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ | jaghāna navatīrnava || ichannaśvasya yacchiraḥ parvateṣvapaśritam | tad vidaccharyaṇāvati || atrāha ghoramanvata nāma tvaṣṭurapīcyam | itthā candramaso ghṛhe || ko adya yuṅkte dhuri ghā ṛtasya śimīvato bhāmino durhṛṇāyūn | asanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāṃ ṛṇadhat sa jīvāt || ka īṣate tujyate ko bibhāya ko maṃsate santamindraṃ ko anti | kastokāya ka ibhāyota rāye.adhi bravat tanve ko janāya || ko aghnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ | kasmai devā ā vahānāśu homa ko maṃsate vītihotraḥ sudevaḥ || tvamaṅgha pra śaṃsiṣo devaḥ śaviṣṭha martyam | na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ || mā te rādhāṃsi mā ta ūtayo vaso.asmān kadā canā dabhan | viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā || |
sukta 084
Subpages (20):
Mantra Rig 01.084.001
Mantra Rig 01.084.002
Mantra Rig 01.084.003
Mantra Rig 01.084.004
Mantra Rig 01.084.005
Mantra Rig 01.084.006
Mantra Rig 01.084.007
Mantra Rig 01.084.008
Mantra Rig 01.084.009
Mantra Rig 01.084.010
Mantra Rig 01.084.011
Mantra Rig 01.084.012
Mantra Rig 01.084.013
Mantra Rig 01.084.014
Mantra Rig 01.084.015
Mantra Rig 01.084.016
Mantra Rig 01.084.017
Mantra Rig 01.084.018
Mantra Rig 01.084.019
Mantra Rig 01.084.020
Comments