Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 084

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि | 
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः || 
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम | 
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम || 
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी | 
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना || 
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम | 
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने || 
इन्द्राय नूनमर्चतोक्थानि च बरवीतन | 
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः || 
नकिष टवद रथीतरो हरी यदिन्द्र यछसे | 
नकिष टवानु मज्मना नकिः सवश्व आनशे || 
य एक इद विदयते वसु मर्ताय दाशुषे | 
ईशानो अप्रतिष्कुत इन्द्रो अङग || 
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत | 
कदा नःशुश्रवद गिर इन्द्रो अङग || 
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति | 
उग्रं तत पत्यते शव इन्द्रो अङग || 
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः | 
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम || 
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः | 
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... || 
ता अस्य नमसा सहः सपर्यन्ति परचेतसः | 
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... || 
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः | 
जघान नवतीर्नव || 
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम | 
तद विदच्छर्यणावति || 
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम | 
इत्था चन्द्रमसो गर्हे || 
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून | 
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात || 
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति | 
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय || 
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः | 
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः || 
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम | 
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः || 
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन | 
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||
asāvi soma indra te śaviṣṭha dhṛṣṇavā ghahi | 
ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ || 
indramid dharī vahato.apratidhṛṣṭaśavasam | 
ṛṣīṇāṃ ca stutīrupa yajñaṃ ca mānuṣāṇām || 
ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī | 
arvācīnaṃ su te mano ghrāvā kṛṇotu vaghnunā || 
imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam | 
śukrasya tvābhyakṣaran dhārā ṛtasya sādane || 
indrāya nūnamarcatokthāni ca bravītana | 
sutā amatsurindavo jyeṣṭhaṃ namasyatā sahaḥ || 
nakiṣ ṭvad rathītaro harī yadindra yachase | 
nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe || 
ya eka id vidayate vasu martāya dāśuṣe | 
īśāno apratiṣkuta indro aṅgha || 
kadā martamarādhasaṃ padā kṣumpamiva sphurat | 
kadā naḥśuśravad ghira indro aṅgha || 
yaścid dhi tvā bahubhya ā sutāvānāvivāsati | 
ughraṃ tat patyate śava indro aṅgha || 
svādoritthā viṣūvato madhvaḥ pibanti ghauryaḥ | 
yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam || 
tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ | 
priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr... || 
tā asya namasā sahaḥ saparyanti pracetasaḥ | 
vratānyasya saścire purūṇi pūrvacittaye vasvīr... || 
indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ | 
jaghāna navatīrnava || 
ichannaśvasya yacchiraḥ parvateṣvapaśritam | 
tad vidaccharyaṇāvati || 
atrāha ghoramanvata nāma tvaṣṭurapīcyam | 
itthā candramaso ghṛhe || 
ko adya yuṅkte dhuri ghā ṛtasya śimīvato bhāmino durhṛṇāyūn | 
asanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāṃ ṛṇadhat sa jīvāt || 
ka īṣate tujyate ko bibhāya ko maṃsate santamindraṃ ko anti | 
kastokāya ka ibhāyota rāye.adhi bravat tanve ko janāya || 
ko aghnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ | 
kasmai devā ā vahānāśu homa ko maṃsate vītihotraḥ sudevaḥ || 
tvamaṅgha pra śaṃsiṣo devaḥ śaviṣṭha martyam | 
na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ || 
mā te rādhāṃsi mā ta ūtayo vaso.asmān kadā canā dabhan | 
viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||