अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः | तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः || आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः | पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव || अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः | असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते || आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया | सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः || यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि | आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे || बर्हिर्वा यत सवपत्याय वर्ज्यते.अर्को वा शलोकमाघोषतेदिवि | गरावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति || aśvāvati prathamo ghoṣu ghachati suprāvīrindra martyastavotibhiḥ | tamit pṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ || āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ | prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva || adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ | asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate || ādaṅghirāḥ prathamaṃ dadhire vaya iddhāghnayaḥ śamyā yesukṛtyayā | sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ ghomantamā paśuṃ naraḥ || yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapāvena ājani | ā ghā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe || barhirvā yat svapatyāya vṛjyate.arko vā ślokamāghoṣatedivi | ghrāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati || |