Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 083

अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः | 
तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः || 
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः | 
पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव || 
अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः | 
असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते || 
आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया | 
सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः || 
यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि | 
आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे || 
बर्हिर्वा यत सवपत्याय वर्ज्यते.अर्को वा शलोकमाघोषतेदिवि | 
गरावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ||
aśvāvati prathamo ghoṣu ghachati suprāvīrindra martyastavotibhiḥ | 
tamit pṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ || 
āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ | 
prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva || 
adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ | 
asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate || 
ādaṅghirāḥ prathamaṃ dadhire vaya iddhāghnayaḥ śamyā yesukṛtyayā | 
sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ ghomantamā paśuṃ naraḥ || 
yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapāvena ājani | 
ā ghā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe || 
barhirvā yat svapatyāya vṛjyate.arko vā ślokamāghoṣatedivi | 
ghrāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati ||