Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 082

उपो षु शर्णुही गिरो मघवन मातथा इव | 
यदा नः सून्र्तावतः कर आदर्थयास इद योजा नविन्द्र ते हरी || 
अक्षन्नमीमदन्त हयव परिया अधूषत | 
अस्तोषत सवभानवो विप्रा नविष्ठया मती योजा ... || 
सुसन्द्र्शं तवा वयं मघवन वन्दिषीमहि | 
पर नूनं पूर्णवन्धुर सतुतो याहि वशाननु योजा ... || 
स घा तं वर्षणं रथमधि तिष्ठाति गोविदम | 
यःपात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा ... || 
युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो || 
तेन जायामुप परियां मन्दानो याह्यन्धसो योजा ... || 
युनज्मि ते बरह्मणा केशिना हरी उप पर याहि दधिषे गभस्त्योः | 
उत तवा सुतासो रभसा अमन्दिषुः पूषण्वान वज्रिन समु पत्न्यामदः ||
upo ṣu śṛṇuhī ghiro maghavan mātathā iva | 
yadā naḥ sūnṛtāvataḥ kara ādarthayāsa id yojā nvindra te harī || 
akṣannamīmadanta hyava priyā adhūṣata | 
astoṣata svabhānavo viprā naviṣṭhayā matī yojā ... || 
susandṛśaṃ tvā vayaṃ maghavan vandiṣīmahi | 
pra nūnaṃ pūrṇavandhura stuto yāhi vaśānanu yojā ... || 
sa ghā taṃ vṛṣaṇaṃ rathamadhi tiṣṭhāti ghovidam | 
yaḥpātraṃ hāriyojanaṃ pūrṇamindra ciketati yojā ... || 
yuktaste astu dakṣiṇa uta savyaḥ śatakrato || 
tena jāyāmupa priyāṃ mandāno yāhyandhaso yojā ... || 
yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe ghabhastyoḥ | 
ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin samu patnyāmadaḥ ||