उपो षु शर्णुही गिरो मघवन मातथा इव | यदा नः सून्र्तावतः कर आदर्थयास इद योजा नविन्द्र ते हरी || अक्षन्नमीमदन्त हयव परिया अधूषत | अस्तोषत सवभानवो विप्रा नविष्ठया मती योजा ... || सुसन्द्र्शं तवा वयं मघवन वन्दिषीमहि | पर नूनं पूर्णवन्धुर सतुतो याहि वशाननु योजा ... || स घा तं वर्षणं रथमधि तिष्ठाति गोविदम | यःपात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा ... || युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो || तेन जायामुप परियां मन्दानो याह्यन्धसो योजा ... || युनज्मि ते बरह्मणा केशिना हरी उप पर याहि दधिषे गभस्त्योः | उत तवा सुतासो रभसा अमन्दिषुः पूषण्वान वज्रिन समु पत्न्यामदः || upo ṣu śṛṇuhī ghiro maghavan mātathā iva | yadā naḥ sūnṛtāvataḥ kara ādarthayāsa id yojā nvindra te harī || akṣannamīmadanta hyava priyā adhūṣata | astoṣata svabhānavo viprā naviṣṭhayā matī yojā ... || susandṛśaṃ tvā vayaṃ maghavan vandiṣīmahi | pra nūnaṃ pūrṇavandhura stuto yāhi vaśānanu yojā ... || sa ghā taṃ vṛṣaṇaṃ rathamadhi tiṣṭhāti ghovidam | yaḥpātraṃ hāriyojanaṃ pūrṇamindra ciketati yojā ... || yuktaste astu dakṣiṇa uta savyaḥ śatakrato || tena jāyāmupa priyāṃ mandāno yāhyandhaso yojā ... || yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe ghabhastyoḥ | ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin samu patnyāmadaḥ || |