इन्द्रो मदाय वाव्र्धे शवसे वर्त्रहा नर्भिः | तमिन महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु पर नो.अविषत || असि हि वीर सेन्यो.असि भूरि पराददिः | असि दभ्रस्य चिद्व्र्धो यजमानाय शिक्षसि सुन्वते भूरि ते वसु || यदुदीरत आजयो धर्ष्णवे धीयते धना | युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो.अस्मानिन्द्र वसौ दधः || करत्वामहाननुष्वधं भीम आ वाव्र्धे शवः | शरियर्ष्व उपाकयोर्नि शिप्री हरिवान दधे हस्तयोर्वज्रमायसम || आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि | न तवावानिन्द्र कश्चन न जातो न जनिष्यते.अति विश्वं ववक्षिथ || यो अर्यो मर्तभोजनं पराददाति दाशुषे | इन्द्रो अस्मभ्यंशिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः || मदे-मदे हि नो ददिर्यूथा गवां रजुक्रतुः | सं गर्भायपुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर || मादयस्व सुते सचा शवसे शूर राधसे | विद्मा हि तवापुरूवसुमुप कामान सस्र्ज्महे.अथा नो.अविता भव || एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम | अन्तर्हि खयोजनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर || indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ | tamin mahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no.aviṣat || asi hi vīra senyo.asi bhūri parādadiḥ | asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu || yadudīrata ājayo dhṛṣṇave dhīyate dhanā | yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho.asmānindra vasau dadhaḥ || kratvāmahānanuṣvadhaṃ bhīma ā vāvṛdhe śavaḥ | śriyaṛṣva upākayorni śiprī harivān dadhe hastayorvajramāyasam || ā paprau pārthivaṃ rajo badbadhe rocanā divi | na tvāvānindra kaścana na jāto na janiṣyate.ati viśvaṃ vavakṣitha || yo aryo martabhojanaṃ parādadāti dāśuṣe | indro asmabhyaṃśikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ || made-made hi no dadiryūthā ghavāṃ ṛjukratuḥ | saṃ ghṛbhāyapurū śatobhayāhastyā vasu śiśīhi rāya ā bhara || mādayasva sute sacā śavase śūra rādhase | vidmā hi tvāpurūvasumupa kāmān sasṛjmahe.athā no.avitā bhava || ete ta indra jantavo viśvaṃ puṣyanti vāryam | antarhi khyojanānāmaryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara || |