Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 081

इन्द्रो मदाय वाव्र्धे शवसे वर्त्रहा नर्भिः | 
तमिन महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु पर नो.अविषत || 
असि हि वीर सेन्यो.असि भूरि पराददिः | 
असि दभ्रस्य चिद्व्र्धो यजमानाय शिक्षसि सुन्वते भूरि ते वसु || 
यदुदीरत आजयो धर्ष्णवे धीयते धना | 
युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो.अस्मानिन्द्र वसौ दधः || 
करत्वामहाननुष्वधं भीम आ वाव्र्धे शवः | 
शरियर्ष्व उपाकयोर्नि शिप्री हरिवान दधे हस्तयोर्वज्रमायसम || 
आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि | 
न तवावानिन्द्र कश्चन न जातो न जनिष्यते.अति विश्वं ववक्षिथ || 
यो अर्यो मर्तभोजनं पराददाति दाशुषे | 
इन्द्रो अस्मभ्यंशिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः || 
मदे-मदे हि नो ददिर्यूथा गवां रजुक्रतुः | 
सं गर्भायपुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर || 
मादयस्व सुते सचा शवसे शूर राधसे | 
विद्मा हि तवापुरूवसुमुप कामान सस्र्ज्महे.अथा नो.अविता भव || 
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम | 
अन्तर्हि खयोजनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ||
indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ | 
tamin mahatsvājiṣūtemarbhe havāmahe sa vājeṣu pra no.aviṣat || 
asi hi vīra senyo.asi bhūri parādadiḥ | 
asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu || 
yadudīrata ājayo dhṛṣṇave dhīyate dhanā | 
yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho.asmānindra vasau dadhaḥ || 
kratvāmahānanuṣvadhaṃ bhīma ā vāvṛdhe śavaḥ | 
śriyaṛṣva upākayorni śiprī harivān dadhe hastayorvajramāyasam || 
ā paprau pārthivaṃ rajo badbadhe rocanā divi | 
na tvāvānindra kaścana na jāto na janiṣyate.ati viśvaṃ vavakṣitha || 
yo aryo martabhojanaṃ parādadāti dāśuṣe | 
indro asmabhyaṃśikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ || 
made-made hi no dadiryūthā ghavāṃ ṛjukratuḥ | 
saṃ ghṛbhāyapurū śatobhayāhastyā vasu śiśīhi rāya ā bhara || 
mādayasva sute sacā śavase śūra rādhase | 
vidmā hi tvāpurūvasumupa kāmān sasṛjmahe.athā no.avitā bhava || 
ete ta indra jantavo viśvaṃ puṣyanti vāryam | 
antarhi khyojanānāmaryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||