Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 080

इत्था हि सोम इन मदे बरह्मा चकार वर्धनम | 
शविष्ठ वज्रिन्नोजसा पर्थिव्या निः शशा अहिमर्चन्ननु सवराज्यम || 
स तवामदद वर्षा मदः सोमः शयेनाभ्र्तः सुतः | 
येनाव्र्त्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न... || 
परेह्यभीहि धर्ष्णुहि न ते वज्रो नि यंसते | 
इन्द्र नर्म्णं हि ते शवो हनो वर्त्रं जया अपो.अर्चन्न... || 
निरिन्द्र भूम्या अधि वर्त्रं जघन्थ निर्दिवः | 
सर्जा मरुत्वतीरव जीवधन्या इमा अपो.अर्चन्न... || 
इन्द्रो वर्त्रस्य दोधतः सानुं वज्रेण हीळितः | 
अभिक्रम्याव जिघ्नते.अपः सर्माय चोदयन्नर्चन्न... || 
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा | 
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न... || 
इन्द्र तुभ्यमिदद्रिवो.अनुत्तं वज्रिन वीर्यम | 
यद ध तयम्मायिनं मर्गं तमु तवं माययावधीरर्चन्न... || 
वि ते वज्रासो अस्थिरन नवतिं नाव्या अनु | 
महत त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न... || 
सहस्रं साकमर्चत परि षटोभत विंशतिः | 
शतैनमन्वनोनवुरिन्द्राय बरह्मोद्यतमर्चन्न... || 
इन्द्रो वर्त्रस्य तविषीं निरहन सहसा सहः | 
महत तदस्य पौंस्यं वर्त्रं जघन्वानस्र्जदर्चन्न... || 
इमे चित तव मन्यवे वेपेते भियसा मही | 
यदिन्द्र वज्रिन्नोजसा वर्त्रं मरुत्वानवधीरर्चन्न... || 
न वेपसा न तन्यतेन्द्रं वर्त्रो वि बीभयत | 
अभ्येनं वज्र आयसः सहस्रभ्र्ष्टिरायतार्चन्न... || 
यद वर्त्रं तव चशनिं वज्रेण समयोधयः | 
अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो.अर्चन्न... || 
अभिष्टने ते अद्रिवो यत सथा जगच्च रेजते | 
तवष्टा चित तव मन्यव इन्द्र वेविज्यते भियार्चन्न... || 
नहि नु यादधीमसीन्द्रं को वीर्या परः | 
तस्मिन नर्म्णमुत करतुं देवा ओजांसि सं दधुरर्चन्न... || 
यमथर्व मनुष पिता दध्यं धियमत्नत | 
तस्मिन बरह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न... ||
itthā hi soma in made brahmā cakāra vardhanam | 
śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam || 
sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ | 
yenāvṛtraṃ niradbhyo jaghantha vajrinnojasārcann... || 
prehyabhīhi dhṛṣṇuhi na te vajro ni yaṃsate | 
indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo.arcann... || 
nirindra bhūmyā adhi vṛtraṃ jaghantha nirdivaḥ | 
sṛjā marutvatīrava jīvadhanyā imā apo.arcann... || 
indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ | 
abhikramyāva jighnate.apaḥ sarmāya codayannarcann... || 
adhi sānau ni jighnate vajreṇa śataparvaṇā | 
mandāna indro andhasaḥ sakhibhyo ghātumichatyarcann... || 
indra tubhyamidadrivo.anuttaṃ vajrin vīryam | 
yad dha tyammāyinaṃ mṛghaṃ tamu tvaṃ māyayāvadhīrarcann... || 
vi te vajrāso asthiran navatiṃ nāvyā anu | 
mahat ta indra vīryaṃ bāhvoste balaṃ hitamarcann... || 
sahasraṃ sākamarcata pari ṣṭobhata viṃśatiḥ | 
śatainamanvanonavurindrāya brahmodyatamarcann... || 
indro vṛtrasya taviṣīṃ nirahan sahasā sahaḥ | 
mahat tadasya pauṃsyaṃ vṛtraṃ jaghanvānasṛjadarcann... || 
ime cit tava manyave vepete bhiyasā mahī | 
yadindra vajrinnojasā vṛtraṃ marutvānavadhīrarcann... || 
na vepasā na tanyatendraṃ vṛtro vi bībhayat | 
abhyenaṃ vajra āyasaḥ sahasrabhṛṣṭirāyatārcann... || 
yad vṛtraṃ tava caśaniṃ vajreṇa samayodhayaḥ | 
ahimindrajighāṃsato divi te badbadhe śavo.arcann... || 
abhiṣṭane te adrivo yat sthā jaghacca rejate | 
tvaṣṭā cit tava manyava indra vevijyate bhiyārcann... || 
nahi nu yādadhīmasīndraṃ ko vīryā paraḥ | 
tasmin nṛmṇamuta kratuṃ devā ojāṃsi saṃ dadhurarcann... || 
yamatharva manuṣ pitā dadhyaṃ dhiyamatnata | 
tasmin brahmāṇi purvathendra ukthā samaghmatārcann... ||