Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 079

हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान | 
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः || 
आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम | 
शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा || 
यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः | 
अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ || 
अग्ने वाजस्य गोमत ईशानः सहसो यहो | 
अस्मे धेहि जातवेदो महि शरवः || 
स इधनो वसुष कविरग्निरीळेन्यो गिरा | 
रेवदस्मभ्यम्पुर्वणीक दीदिहि || 
कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः | 
स तिग्मजम्भ रक्षसो दह परति || 
अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि | 
विश्वासु धीषु वन्द्य || 
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम | 
विश्वासु पर्त्सुदुष्टरम || 
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम | 
मार्डीकं धेहि जीवसे || 
पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये | 
भरस्व सुम्नयुर्गिरः || 
यो नो अग्ने.अभिदासत्यन्ति दूरे पदीष्ट सः | 
अस्माकमिद वर्धे भव || 
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति | 
होता गर्णीत उक्थ्यः ||
hiraṇyakeśo rajaso visāre.ahirdhunirvāta iva dhrajīmān | 
śucibhrājā uṣaso navedā yaśasvatīrapasyuvo na satyāḥ || 
ā te suparṇā aminantamevaiḥ kṛṣṇo nonāva vṛṣabho yadīdam | 
śivābhirna smayamānābhirāghāt patanti mihaḥ stanayantyabhrā || 
yadīṃ ṛtasya payasā piyāno nayannṛtasya pathibhī rajiṣṭhaiḥ | 
aryamā mitro varunaḥ parijmā tvacaṃ pṛñcantyuparasya yonau || 
aghne vājasya ghomata īśānaḥ sahaso yaho | 
asme dhehi jātavedo mahi śravaḥ || 
sa idhano vasuṣ kaviraghnirīḷenyo ghirā | 
revadasmabhyampurvaṇīka dīdihi || 
kṣapo rājannuta tmanāghne vastorutoṣasaḥ | 
sa tighmajambha rakṣaso daha prati || 
avā no aghna ūtibhirghāyatrasya prabharmaṇi | 
viśvāsu dhīṣu vandya || 
ā no aghne rayiṃ bhara satrāsāhaṃ vareṇyam | 
viśvāsu pṛtsuduṣṭaram || 
ā no aghne sucetunā rayiṃ viśvāyupoṣasam | 
mārḍīkaṃ dhehi jīvase || 
pra pūtāstighmaśociṣe vāco ghotamāghnaye | 
bharasva sumnayurghiraḥ || 
yo no aghne.abhidāsatyanti dūre padīṣṭa saḥ | 
asmākamid vṛdhe bhava || 
sahasrākṣo vicarṣaṇiraghnī rakṣāṃsi sedhati | 
hotā ghṛṇīta ukthyaḥ ||