हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान | शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः || आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम | शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा || यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः | अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ || अग्ने वाजस्य गोमत ईशानः सहसो यहो | अस्मे धेहि जातवेदो महि शरवः || स इधनो वसुष कविरग्निरीळेन्यो गिरा | रेवदस्मभ्यम्पुर्वणीक दीदिहि || कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः | स तिग्मजम्भ रक्षसो दह परति || अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि | विश्वासु धीषु वन्द्य || आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम | विश्वासु पर्त्सुदुष्टरम || आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम | मार्डीकं धेहि जीवसे || पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये | भरस्व सुम्नयुर्गिरः || यो नो अग्ने.अभिदासत्यन्ति दूरे पदीष्ट सः | अस्माकमिद वर्धे भव || सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति | होता गर्णीत उक्थ्यः || hiraṇyakeśo rajaso visāre.ahirdhunirvāta iva dhrajīmān | śucibhrājā uṣaso navedā yaśasvatīrapasyuvo na satyāḥ || ā te suparṇā aminantamevaiḥ kṛṣṇo nonāva vṛṣabho yadīdam | śivābhirna smayamānābhirāghāt patanti mihaḥ stanayantyabhrā || yadīṃ ṛtasya payasā piyāno nayannṛtasya pathibhī rajiṣṭhaiḥ | aryamā mitro varunaḥ parijmā tvacaṃ pṛñcantyuparasya yonau || aghne vājasya ghomata īśānaḥ sahaso yaho | asme dhehi jātavedo mahi śravaḥ || sa idhano vasuṣ kaviraghnirīḷenyo ghirā | revadasmabhyampurvaṇīka dīdihi || kṣapo rājannuta tmanāghne vastorutoṣasaḥ | sa tighmajambha rakṣaso daha prati || avā no aghna ūtibhirghāyatrasya prabharmaṇi | viśvāsu dhīṣu vandya || ā no aghne rayiṃ bhara satrāsāhaṃ vareṇyam | viśvāsu pṛtsuduṣṭaram || ā no aghne sucetunā rayiṃ viśvāyupoṣasam | mārḍīkaṃ dhehi jīvase || pra pūtāstighmaśociṣe vāco ghotamāghnaye | bharasva sumnayurghiraḥ || yo no aghne.abhidāsatyanti dūre padīṣṭa saḥ | asmākamid vṛdhe bhava || sahasrākṣo vicarṣaṇiraghnī rakṣāṃsi sedhati | hotā ghṛṇīta ukthyaḥ || |