MANTRA NUMBER: Mantra 3 of Sukta 77 of Mandal 1 of Rig Veda Mantra 3 of Varga 25 of Adhyaya 5 of Ashtak 1 of Rig Veda Mantra 22 of Anuvaak 13 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- गोतमो राहूगणः देवता (Devataa) :- अग्निः छन्द: (Chhand) :- विराट्त्रिस्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) स हि क्रतु॒: स मर्य॒: स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः । तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारी॑: ॥
The Mantra without meters (Sanskrit) स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः । तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥
The Mantra's transliteration in English sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ | tam medheṣu prathamaṁ devayantīr viśa upa bruvate dasmam ārīḥ ॥
The Pada Paath (Sanskrit) सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः । तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥
The Pada Paath - transliteration saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ | mitraḥ | na | bhūt | adbhutasya | rathīḥ | tam | medheṣu | prathamam | deva-yantīḥ | viśaḥ | upa | bruvate | dasmam | ārīḥ ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|