Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 077

कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः | 
यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान || 
यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम | 
अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति || 
स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः | 
तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः || 
स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम | 
तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म || 
एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः | 
स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान ||
kathā dāśemāghnaye kāsmai devajuṣṭocyate bhāmine ghīḥ | 
yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān || 
yo adhvareṣu śantama ṛtāvā hotā tamū namobhirā kṛṇudhvam | 
aghniryad vermartāya devān sa cā bodhāti manasāyajāti || 
sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ | 
taṃ medheṣu prathamaṃ devayantīrviśa upa bruvate dasmamārīḥ || 
sa no nṛṇāṃ nṛtamo riśāda aghnirghiro.avasā vetu dhītim | 
tanā ca ye maghavānaḥ śaviṣṭha vājaprasūtā iṣayantamanma || 
evāghnirghotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ | 
sa eṣu dyumnaṃ pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣamā cikitvān ||