कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः | यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान || यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम | अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति || स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः | तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः || स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम | तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म || एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः | स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान || kathā dāśemāghnaye kāsmai devajuṣṭocyate bhāmine ghīḥ | yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān || yo adhvareṣu śantama ṛtāvā hotā tamū namobhirā kṛṇudhvam | aghniryad vermartāya devān sa cā bodhāti manasāyajāti || sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ | taṃ medheṣu prathamaṃ devayantīrviśa upa bruvate dasmamārīḥ || sa no nṛṇāṃ nṛtamo riśāda aghnirghiro.avasā vetu dhītim | tanā ca ye maghavānaḥ śaviṣṭha vājaprasūtā iṣayantamanma || evāghnirghotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ | sa eṣu dyumnaṃ pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣamā cikitvān || |