का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा | को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम || एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः | अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान || पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा | अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने || परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः | वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम || यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन | एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व || kā ta upetirmanaso varāya bhuvadaghne śantamā kā manīṣā | ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasādāśema || ehyaghna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ | avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān || pra su viśvān rakṣaso dhakṣyaghne bhavā yajñānāmabhiśastipāvā | athā vaha somapatiṃ haribhyāmātithyamasmai cakṛmā sudāvne || prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ | veṣi hotramuta potraṃ yajatra bodhi prayantarjanitarvasūnām || yathā viprasya manuṣo havirbhirdevānayajaḥ kavibhiḥ kaviḥ san | evā hotaḥ satyatara tvamadyāghne mandrayā juhvā yajasva || |