Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 076

का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा | 
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम || 
एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः | 
अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान || 
पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा | 
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने || 
परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः | 
वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम || 
यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन | 
एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||
kā ta upetirmanaso varāya bhuvadaghne śantamā kā manīṣā | 
ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasādāśema || 
ehyaghna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ | 
avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān || 
pra su viśvān rakṣaso dhakṣyaghne bhavā yajñānāmabhiśastipāvā | 
athā vaha somapatiṃ haribhyāmātithyamasmai cakṛmā sudāvne || 
prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ | 
veṣi hotramuta potraṃ yajatra bodhi prayantarjanitarvasūnām || 
yathā viprasya manuṣo havirbhirdevānayajaḥ kavibhiḥ kaviḥ san | 
evā hotaḥ satyatara tvamadyāghne mandrayā juhvā yajasva ||