Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 075

जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम | 
हव्या जुह्वानासनि || 
अथा ते अङगिरस्तमाग्ने वेधस्तम परियम | 
वोचेम बरह्म सानसि || 
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः | 
को ह कस्मिन्नसि शरितः || 
तवं जामिर्जनानामग्ने मित्रो असि परियः | 
सखा सखिभ्य ईड्यः || 
यजा नो मित्रावरुणा यजा देवान रतं बर्हत | 
अग्ने यक्षिस्वं दमम ||
juṣasva saprathastamaṃ vaco devapsarastamam | 
havyā juhvānaāsani || 
athā te aṅghirastamāghne vedhastama priyam | 
vocema brahma sānasi || 
kaste jāmirjanānāmaghne ko dāśvadhvaraḥ | 
ko ha kasminnasi śritaḥ || 
tvaṃ jāmirjanānāmaghne mitro asi priyaḥ | 
sakhā sakhibhya īḍyaḥ || 
yajā no mitrāvaruṇā yajā devān ṛtaṃ bṛhat | 
aghne yakṣisvaṃ damam ||