उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये | आरे अस्मे च शर्ण्वते || यः सनीहितीषु पूर्व्यः संजग्मानासु कर्ष्टिषु | अरक्षद दाशुषे गयम || उत बरुवन्तु जन्तव उदग्निर्व्र्त्रहाजनि | धनंजयो रणे-रणे || यस्य दूतो असि कषये वेषि हव्यानि वीतये | दस्मत कर्णोष्यध्वरम || तमित सुहव्यमङगिरः सुदेवं सहसो यहो | जना आहुः सुबर्हिषम || आ च वहासि तानिह देवानुप परशस्तये | हव्या सुश्चन्द्र वीतये || न योरुपब्दिरश्व्यः शर्ण्वे रथस्य कच्चन | यदग्नेयासि दूत्यम || तवोतो वाज्यह्रयो.अभि पूर्वस्मादपरः | पर दाश्वानग्ने अस्थात || उत दयुमत सुवीर्यं बर्हदग्ने विवाससि | देवेभ्यो देव दाशुषे || upaprayanto adhvaraṃ mantraṃ vocemāghnaye | āre asme ca śṛṇvate || yaḥ snīhitīṣu pūrvyaḥ saṃjaghmānāsu kṛṣṭiṣu | arakṣad dāśuṣe ghayam || uta bruvantu jantava udaghnirvṛtrahājani | dhanaṃjayo raṇe-raṇe || yasya dūto asi kṣaye veṣi havyāni vītaye | dasmat kṛṇoṣyadhvaram || tamit suhavyamaṅghiraḥ sudevaṃ sahaso yaho | janā āhuḥ subarhiṣam || ā ca vahāsi tāniha devānupa praśastaye | havyā suścandra vītaye || na yorupabdiraśvyaḥ śṛṇve rathasya kaccana | yadaghneyāsi dūtyam || tvoto vājyahrayo.abhi pūrvasmādaparaḥ | pra dāśvānaghne asthāt || uta dyumat suvīryaṃ bṛhadaghne vivāsasi | devebhyo deva dāśuṣe || |