Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 074

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये | 
आरे अस्मे च शर्ण्वते || 
यः सनीहितीषु पूर्व्यः संजग्मानासु कर्ष्टिषु | 
अरक्षद दाशुषे गयम || 
उत बरुवन्तु जन्तव उदग्निर्व्र्त्रहाजनि | 
धनंजयो रणे-रणे || 
यस्य दूतो असि कषये वेषि हव्यानि वीतये | 
दस्मत कर्णोष्यध्वरम || 
तमित सुहव्यमङगिरः सुदेवं सहसो यहो | 
जना आहुः सुबर्हिषम || 
आ च वहासि तानिह देवानुप परशस्तये | 
हव्या सुश्चन्द्र वीतये || 
न योरुपब्दिरश्व्यः शर्ण्वे रथस्य कच्चन | 
यदग्नेयासि दूत्यम || 
तवोतो वाज्यह्रयो.अभि पूर्वस्मादपरः | 
पर दाश्वानग्ने अस्थात || 
उत दयुमत सुवीर्यं बर्हदग्ने विवाससि | 
देवेभ्यो देव दाशुषे ||
upaprayanto adhvaraṃ mantraṃ vocemāghnaye | 
āre asme ca śṛṇvate || 
yaḥ snīhitīṣu pūrvyaḥ saṃjaghmānāsu kṛṣṭiṣu | 
arakṣad dāśuṣe ghayam || 
uta bruvantu jantava udaghnirvṛtrahājani | 
dhanaṃjayo raṇe-raṇe || 
yasya dūto asi kṣaye veṣi havyāni vītaye | 
dasmat kṛṇoṣyadhvaram || 
tamit suhavyamaṅghiraḥ sudevaṃ sahaso yaho | 
janā āhuḥ subarhiṣam || 
ā ca vahāsi tāniha devānupa praśastaye | 
havyā suścandra vītaye || 
na yorupabdiraśvyaḥ śṛṇve rathasya kaccana | 
yadaghneyāsi dūtyam || 
tvoto vājyahrayo.abhi pūrvasmādaparaḥ | 
pra dāśvānaghne asthāt || 
uta dyumat suvīryaṃ bṛhadaghne vivāsasi | 
devebhyo deva dāśuṣe ||