Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 073

रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः | 
सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत || 
देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा | 
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत || 
देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा | 
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी || 
तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु | 
अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम || 
वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः | 
सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः || 
रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः | 
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम || 
तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः | 
नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः || 
यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च | 
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम || 
अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः | 
ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः || 
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च | 
शकेम रायः सुधुरो यमं ते.अधि शरवो देवभक्तं दधानाः ||
rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo naśāsuḥ | 
syonāśīratithirna prīṇāno hoteva sadma vidhato vi tārīt || 
devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā | 
purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt || 
devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā | 
puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī || 
taṃ tvā naro dama ā nityamiddhamaghne sacanta kṣitiṣu dhruvāsu | 
adhi dyumnaṃ ni dadhurbhūryasmin bhavā viśvāyurdharuṇo rayīṇām || 
vi pṛkṣo aghne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ | 
sanema vājaṃ samitheṣvaryo bhāghaṃ deveṣu śravasedadhānāḥ || 
ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ | 
parāvataḥ sumatiṃ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim || 
tve aghne sumatiṃ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ | 
naktā ca cakruruṣasā virūpe kṛṣṇaṃ ca varṇamaruṇaṃ ca saṃ dhuḥ || 
yān rāye martān suṣūdo aghne te syāma maghavāno vayaṃ ca | 
chāyeva viśvaṃ bhuvanaṃ sisakṣyāpaprivān rodasī antarikṣam || 
arvadbhiraghne arvato nṛbhirnṝn vīrairvīrān vanuyāmā tvotāḥ | 
īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ || 
etā te aghna ucathāni vedho juṣṭāni santu manase hṛde ca | 
śakema rāyaḥ sudhuro yamaṃ te.adhi śravo devabhaktaṃ dadhānāḥ ||

Nex