रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः | सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत || देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा | पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत || देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा | पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी || तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु | अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम || वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः | सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः || रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः | परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम || तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः | नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः || यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च | छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम || अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः | ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः || एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च | शकेम रायः सुधुरो यमं ते.अधि शरवो देवभक्तं दधानाः || rayirna yaḥ pitṛvitto vayodhāḥ supraṇītiścikituṣo naśāsuḥ | syonāśīratithirna prīṇāno hoteva sadma vidhato vi tārīt || devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā | purupraśasto amatirna satya ātmeva śevo didhiṣāyyo bhūt || devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā | puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī || taṃ tvā naro dama ā nityamiddhamaghne sacanta kṣitiṣu dhruvāsu | adhi dyumnaṃ ni dadhurbhūryasmin bhavā viśvāyurdharuṇo rayīṇām || vi pṛkṣo aghne maghavāno aśyurvi sūrayo dadato viśvamāyuḥ | sanema vājaṃ samitheṣvaryo bhāghaṃ deveṣu śravasedadhānāḥ || ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ | parāvataḥ sumatiṃ bhikṣamāṇā vi sindhavaḥ samayā sasruradrim || tve aghne sumatiṃ bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ | naktā ca cakruruṣasā virūpe kṛṣṇaṃ ca varṇamaruṇaṃ ca saṃ dhuḥ || yān rāye martān suṣūdo aghne te syāma maghavāno vayaṃ ca | chāyeva viśvaṃ bhuvanaṃ sisakṣyāpaprivān rodasī antarikṣam || arvadbhiraghne arvato nṛbhirnṝn vīrairvīrān vanuyāmā tvotāḥ | īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ || etā te aghna ucathāni vedho juṣṭāni santu manase hṛde ca | śakema rāyaḥ sudhuro yamaṃ te.adhi śravo devabhaktaṃ dadhānāḥ || |