उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः | सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः || वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण | चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः || दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः | अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः || मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत | आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय || महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान | सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात || सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून | वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि || अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः | न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान || आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके | अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च || मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे | राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा || मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन | नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि || upa pra jinvannuśatīruśantaṃ patiṃ na nityaṃ janayaḥ sanīḷāḥ | svasāraḥ śyāvīmaruṣīmajuṣrañcitramuchantīmuṣasaṃ na ghāvaḥ || vīḷu cid dṛḷhā pitaro na ukthairadriṃ rujannaṅghiraso raveṇa | cakrurdivo bṛhato ghātumasme ahaḥ svarvividuḥ ketumusrāḥ || dadhannṛtaṃ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ | atṛṣyantīrapaso yantyachā devāñ janma prayasā vardhayantīḥ || mathīd yadīṃ vibhṛto mātariśvā ghṛhe-ghṛhe śyeto jenyo bhūt | ādīṃ rājñe na sahīyase sacā sannā dūtyaṃ bhṛghavāṇo vivāya || mahe yat pitra īṃ rasaṃ dive karava tsarat pṛśanyaścikitvān | sṛjadastā dhṛṣatā didyumasmai svāyāṃ devo duhitari tviṣiṃ dhāt || sva ā yastubhyaṃ dama ā vibhāti namo vā dāśāduśato anu dyūn | vardho aghne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi || aghniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ | na jāmibhirvi cikite vayo no vidā deveṣu pramatiṃ cikitvān || ā yadiṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaurabhīke | aghniḥ śardhamanavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayacca || mano na yo.adhvanaḥ sadya etyekaḥ satrā sūro vasva īśe | rājānā mitrāvaruṇā supāṇī ghoṣu priyamamṛtaṃ rakṣamāṇā || mā no aghne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san | nabho na rūpaṃ jarimā mināti purā tasyā abhiśasteradhīhi || |