Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 072

उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः | 
सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः || 
वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण | 
चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः || 
दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः | 
अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः || 
मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत | 
आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय || 
महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान | 
सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात || 
सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून | 
वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि || 
अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः | 
न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान || 
आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके | 
अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च || 
मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे | 
राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा || 
मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन | 
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ||
upa pra jinvannuśatīruśantaṃ patiṃ na nityaṃ janayaḥ sanīḷāḥ | 
svasāraḥ śyāvīmaruṣīmajuṣrañcitramuchantīmuṣasaṃ na ghāvaḥ || 
vīḷu cid dṛḷhā pitaro na ukthairadriṃ rujannaṅghiraso raveṇa | 
cakrurdivo bṛhato ghātumasme ahaḥ svarvividuḥ ketumusrāḥ || 
dadhannṛtaṃ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ | 
atṛṣyantīrapaso yantyachā devāñ janma prayasā vardhayantīḥ || 
mathīd yadīṃ vibhṛto mātariśvā ghṛhe-ghṛhe śyeto jenyo bhūt | 
ādīṃ rājñe na sahīyase sacā sannā dūtyaṃ bhṛghavāṇo vivāya || 
mahe yat pitra īṃ rasaṃ dive karava tsarat pṛśanyaścikitvān | 
sṛjadastā dhṛṣatā didyumasmai svāyāṃ devo duhitari tviṣiṃ dhāt || 
sva ā yastubhyaṃ dama ā vibhāti namo vā dāśāduśato anu dyūn | 
vardho aghne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi || 
aghniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ | 
na jāmibhirvi cikite vayo no vidā deveṣu pramatiṃ cikitvān || 
ā yadiṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaurabhīke | 
aghniḥ śardhamanavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayacca || 
mano na yo.adhvanaḥ sadya etyekaḥ satrā sūro vasva īśe | 
rājānā mitrāvaruṇā supāṇī ghoṣu priyamamṛtaṃ rakṣamāṇā || 
mā no aghne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san | 
nabho na rūpaṃ jarimā mināti purā tasyā abhiśasteradhīhi ||