Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 070

वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः | 
आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म || 
गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम | 
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः || 
स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः | 
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान || 
वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम | 
अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या || 
गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः | 
वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त || 
साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु || 
vanema pūrvīraryo manīṣā aghniḥ suśoko viśvānyaśyāḥ | 
ā daivyāni vratā cikitvānā mānuṣasya janasya janma || 
gharbho yo apāṃ gharbho vanānāṃ gharbhaśca sthātāṃ gharbhaścarathām | 
adrau cidasmā antarduroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ || 
sa hi kṣapāvānaghnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ | 
etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃśca vidvān || 
vardhān yaṃ pūrvīḥ kṣapo virūpā sthātuśca rathaṃ ṛtapravītam | 
arādhi hotā svarniṣattaḥ kṛṇvan viśvānyapāṃsi satyā || 
ghoṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svarṇaḥ | 
vi tvā naraḥ purutrā saparyan piturna jivrervi vedobharanta || 
sādhurna ghṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu ||