वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः | आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म || गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम | अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः || स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः | एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान || वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम | अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या || गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः | वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त || साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु || vanema pūrvīraryo manīṣā aghniḥ suśoko viśvānyaśyāḥ | ā daivyāni vratā cikitvānā mānuṣasya janasya janma || gharbho yo apāṃ gharbho vanānāṃ gharbhaśca sthātāṃ gharbhaścarathām | adrau cidasmā antarduroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ || sa hi kṣapāvānaghnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ | etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃśca vidvān || vardhān yaṃ pūrvīḥ kṣapo virūpā sthātuśca rathaṃ ṛtapravītam | arādhi hotā svarniṣattaḥ kṛṇvan viśvānyapāṃsi satyā || ghoṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svarṇaḥ | vi tvā naraḥ purutrā saparyan piturna jivrervi vedobharanta || sādhurna ghṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu || |