शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः | परि परजातः करत्वा बभूथ भुवो देवानां पिता पुत्रः सन || वेधा अद्र्प्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मा पितूनाम | जने न शेव आहूर्यः सन मध्ये निषत्तो रण्वो दुरोणे || पुत्रो न जातो रण्वो दुरोणे वाजी न परीतो विशो वि तारीत | विशो यदह्वे नर्भिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः || नकिष ट एता वरता मिनन्ति नर्भ्यो यदेभ्यः शरुष्टिं चकर्थ | तत तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तो विवे रपांसि || उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै | तमना वहन्तो दुरो वय रण्वन नवन्त विश्वे सवर्द्र्शीके || śukraḥ śuśukvānuṣo na jāraḥ paprā samīcī divo najyotiḥ | pari prajātaḥ kratvā babhūtha bhuvo devānāṃ pitā putraḥ san || vedhā adṛpto aghnirvijānannūdharna ghonāṃ svādmā pitūnām | jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe || putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt | viśo yadahve nṛbhiḥ sanīḷā aghnirdevatvā viśvānyaśyāḥ || nakiṣ ṭa etā vratā minanti nṛbhyo yadebhyaḥ śruṣṭiṃ cakartha | tat tu te daṃso yadahan samānairnṛbhiryad yukto vive rapāṃsi || uṣo na jāro vibhāvosraḥ saṃjñātarūpaściketadasmai | tmanā vahanto duro vy ṛṇvan navanta viśve svardṛśīke || |