Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 069

शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः | 
परि परजातः करत्वा बभूथ भुवो देवानां पिता पुत्रः सन || 
वेधा अद्र्प्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मा पितूनाम | 
जने न शेव आहूर्यः सन मध्ये निषत्तो रण्वो दुरोणे || 
पुत्रो न जातो रण्वो दुरोणे वाजी न परीतो विशो वि तारीत | 
विशो यदह्वे नर्भिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः || 
नकिष ट एता वरता मिनन्ति नर्भ्यो यदेभ्यः शरुष्टिं चकर्थ | 
तत तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तो विवे रपांसि || 
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै | 
तमना वहन्तो दुरो वय रण्वन नवन्त विश्वे सवर्द्र्शीके ||
śukraḥ śuśukvānuṣo na jāraḥ paprā samīcī divo najyotiḥ | 
pari prajātaḥ kratvā babhūtha bhuvo devānāṃ pitā putraḥ san || 
vedhā adṛpto aghnirvijānannūdharna ghonāṃ svādmā pitūnām | 
jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe || 
putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt | 
viśo yadahve nṛbhiḥ sanīḷā aghnirdevatvā viśvānyaśyāḥ || 
nakiṣ ṭa etā vratā minanti nṛbhyo yadebhyaḥ śruṣṭiṃ cakartha | 
tat tu te daṃso yadahan samānairnṛbhiryad yukto vive rapāṃsi || 
uṣo na jāro vibhāvosraḥ saṃjñātarūpaściketadasmai | 
tmanā vahanto duro vy ṛṇvan navanta viśve svardṛśīke ||