शरीणन्नुप सथाद दिवं भुरण्यु सथातुश्चरथमक्तून्व्यूर्णोत | परि यदेषामेको विश्वेषां भुवद देवो देवानां महित्वा || आदित ते विश्वे करतुं जुषन्त शुष्काद यद देव जीवो जनिष्ठाः | भजन्त विश्वे देवत्वं नाम रतं सपन्तो अम्र्तमेवैः || रतस्य परेषा रतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः | यस्तुभ्यं दाशाद यो वा ते शिक्षात तस्मै चिकित्वान्रयिं दयस्व || होता निषत्तो मनोरपत्ये स चिन नवासां पती रयीणाम | इछन्त रेतो मिथस्तनूषु सं जानत सवैर्दक्षैरमूराः || पितुर्न पुत्राः करतुं जुषन्त शरोषन ये अस्य शासं तुरासः | वि राय और्णोद दुरः पुरुक्षुः पिपेश नाकं सत्र्भिर्दमूनाः || śrīṇannupa sthād divaṃ bhuraṇyu sthātuścarathamaktūnvyūrṇot | pari yadeṣāmeko viśveṣāṃ bhuvad devo devānāṃ mahitvā || ādit te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ | bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtamevaiḥ || ṛtasya preṣā ṛtasya dhītirviśvāyurviśve apāṃsi cakruḥ | yastubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvānrayiṃ dayasva || hotā niṣatto manorapatye sa cin nvāsāṃ patī rayīṇām | ichanta reto mithastanūṣu saṃ jānata svairdakṣairamūrāḥ || piturna putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ | vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhirdamūnāḥ || |