Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 068

शरीणन्नुप सथाद दिवं भुरण्यु सथातुश्चरथमक्तून्व्यूर्णोत | 
परि यदेषामेको विश्वेषां भुवद देवो देवानां महित्वा || 
आदित ते विश्वे करतुं जुषन्त शुष्काद यद देव जीवो जनिष्ठाः | 
भजन्त विश्वे देवत्वं नाम रतं सपन्तो अम्र्तमेवैः || 
रतस्य परेषा रतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः | 
यस्तुभ्यं दाशाद यो वा ते शिक्षात तस्मै चिकित्वान्रयिं दयस्व || 
होता निषत्तो मनोरपत्ये स चिन नवासां पती रयीणाम | 
इछन्त रेतो मिथस्तनूषु सं जानत सवैर्दक्षैरमूराः || 
पितुर्न पुत्राः करतुं जुषन्त शरोषन ये अस्य शासं तुरासः | 
वि राय और्णोद दुरः पुरुक्षुः पिपेश नाकं सत्र्भिर्दमूनाः ||
śrīṇannupa sthād divaṃ bhuraṇyu sthātuścarathamaktūnvyūrṇot | 
pari yadeṣāmeko viśveṣāṃ bhuvad devo devānāṃ mahitvā || 
ādit te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ | 
bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtamevaiḥ || 
ṛtasya preṣā ṛtasya dhītirviśvāyurviśve apāṃsi cakruḥ | 
yastubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvānrayiṃ dayasva || 
hotā niṣatto manorapatye sa cin nvāsāṃ patī rayīṇām | 
ichanta reto mithastanūṣu saṃ jānata svairdakṣairamūrāḥ || 
piturna putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ | 
vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhirdamūnāḥ ||