Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 067

वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम | 
कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट || 
हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन | 
विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन || 
अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः | 
परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः || 
य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य | 
वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै || 
वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः | 
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||
vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam | 
kṣemo na sādhuḥ kraturna bhadro bhuvat svādhirhotā havyavāṭ || 
haste dadhāno nṛmṇā viśvānyame devān dhād ghuhā niṣīdan | 
vidantīmatra naro dhiyandhā hṛdā yat taṣṭān mantrānaśaṃsan || 
ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyāṃ mantrebhiḥ satyaiḥ | 
priyā padāni paśvo ni pāhi viśvāyuraghne ghuhā ghuhaṃ ghāḥ || 
ya īṃ ciketa ghuhā bhavantamā yaḥ sasāda dhārāṃ ṛtasya | 
vi ye cṛtanty ṛtā sapanta ādid vasūni pra vavācāsmai || 
vi yo vīrutsu rodhan mahitvota prajā uta prasūṣvantaḥ | 
cittirapāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ ||