वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम | कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट || हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन | विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन || अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः | परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः || य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य | वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै || वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः | चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः || vaneṣu jāyurmarteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam | kṣemo na sādhuḥ kraturna bhadro bhuvat svādhirhotā havyavāṭ || haste dadhāno nṛmṇā viśvānyame devān dhād ghuhā niṣīdan | vidantīmatra naro dhiyandhā hṛdā yat taṣṭān mantrānaśaṃsan || ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyāṃ mantrebhiḥ satyaiḥ | priyā padāni paśvo ni pāhi viśvāyuraghne ghuhā ghuhaṃ ghāḥ || ya īṃ ciketa ghuhā bhavantamā yaḥ sasāda dhārāṃ ṛtasya | vi ye cṛtanty ṛtā sapanta ādid vasūni pra vavācāsmai || vi yo vīrutsu rodhan mahitvota prajā uta prasūṣvantaḥ | cittirapāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ || |